सामग्री पर जाएँ

उपार्ज्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपार्ज् [upārj], 1 P. To bring near to. -Caus. To gain, earn, acquire.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपार्ज्/ उपा ( उप-अर्ज्) P. -अर्जति, to admit S3Br. xiv : Caus. P. A1. -अर्जयति, -ते, to convey near , procure , acquire , gain Ka1m. Pan5cat.

"https://sa.wiktionary.org/w/index.php?title=उपार्ज्&oldid=243224" इत्यस्माद् प्रतिप्राप्तम्