उपालम्भ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपालम्भः, पुं, (उप + आ + लम् + घञ् । “उपसर्गात् खलघञोः” इति नुम् ।) दुर्व्वाक्यम् । इति हला- युधः ॥ स च गुणाविष्करणेन स्तुतिपूर्ब्बकः । यथा, महाकुलस्य भवतः किमिदमुचितमिति । निन्दा- पूर्ब्बकश्च । यथा बन्धकीसुतस्य भवतस्तदिदमुचित- मिति भागुरिः । इत्यमरटीकासारसुन्दरी ॥ (“उपालम्भो नाम हेतोर्दोषवचनं यथापूर्ब्बमहे- तवो हेत्वाभासा व्याख्याताः” । इति चरके वि- मानस्थाने ८ अध्यायः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपालम्भ¦ पु॰ उप + आ--लभ--घञ् मुम् च। निन्दापूर्ब्बकतिर-स्कारे। ल्युट्। उपालम्भन तत्रार्थे त॰। कर्म्मणि ण्यत्। उपालम्भ्य हिंसनीये,
“सौर्यः पशुरुपालम्भ्यः सवनीयश्च” साङ्ख्या॰ सू॰। निरस्कार्य्ये तु न मुम्। उपलभ्य इत्येव। [Page1356-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपालम्भ¦ m. (-म्भः)
1. Abuse, reviling.
2. Deferring, delaying. E. उप and आङ् before लभि to injure, अच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपालम्भः [upālambhḥ] म्भनम् [mbhanam], म्भनम् 1 Abuse, taunt, censure; अस्या महदुपालम्भनं गतो$स्मि Ś.5; तवोपालम्भे पतितास्मि M.1 laid myself open to your censure; उचितस्तदुपालम्भः U.3.

Delaying, putting off.

Escorting, conducting; केचिदस्मदुपालम्भे मतिं चक्रुर्हि तापसाः Mb.5.176.2.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपालम्भ/ उपा m. reproach , censure , abuse , finding fault with MBh. Hit. Katha1s. etc.

उपालम्भ/ उपा m. prohibition , interdict Nya1yad.

"https://sa.wiktionary.org/w/index.php?title=उपालम्भ&oldid=493349" इत्यस्माद् प्रतिप्राप्तम्