सामग्री पर जाएँ

उपालि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपालिः [upāliḥ], N. of one of the Buddha's most eminent pupils; he was formerly a barber.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपालि m. N. of one of बुद्ध's most eminent pupils (mentioned as the first propounder of the Buddhist law and as having been formerly a barber).

"https://sa.wiktionary.org/w/index.php?title=उपालि&oldid=493351" इत्यस्माद् प्रतिप्राप्तम्