उपाश्रि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपाश्रि [upāśri], 1. U. To have recourse to, resort to इदं ज्ञान- मुपाश्रित्य Bg.14.2,18.57 हाराणां मणिभिरुपाश्रितौ समन्तात् (रेजाते) Śi.8.53.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपाश्रि/ उपा P. -श्रयति, to lean against , rest on Mn. ; to go or betake one's self towards R. ; to take refuge or have recourse to , seek shelter from , give one's self up to , abandon one's self to Hariv. R. Bhag. etc.

"https://sa.wiktionary.org/w/index.php?title=उपाश्रि&oldid=243428" इत्यस्माद् प्रतिप्राप्तम्