उपाश्रित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपाश्रित¦ त्रि॰ उप + आ + श्रि--कर्म्मणि क्त। यस्याश्रयोगृहीतस्तस्मिम्
“तथैवोपाश्रिता देवी बुद्धिर्बुद्धिमतांवर!” भा॰ शा॰

४५ अ॰ उपश्रितेति पाठान्तरम्। कर्त्तरि क्त।

२ कृताश्रये त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपाश्रित¦ mfn. (-तः-ता-तं)
1. Supporting, (literally or figuratively) bearing, holding, protecting.
2. Relying or depending upon. E. उप near, and आश्रित giving support.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपाश्रित [upāśrita], a.

Relying or depending upon.

Supporting (fig. also), bearing, holding, protecting. चिन्तामपरिमेयां तां प्रलयान्तामुपाश्रिताः Bg.16.11.

An indirect dependent; (as against संश्रित direct. dependent); संश्रितोपाश्रितांस्तथा यथाशक्त्यनुकम्पेत Mb.12.87.24.

See उपाश्रय (4).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपाश्रित/ उपा mfn. lying or resting upon , leaning against , clinging to S3a1n3khGr2. Kat2hUp. R.

उपाश्रित/ उपा mfn. having recourse to , relying upon , taking refuge with MBh. Bhag. Katha1s. etc.

उपाश्रित/ उपा mfn. taking one's self to

उपाश्रित/ उपा mfn. approached , arrived at , abiding in MBh. BhP. VarBr2S. etc.

उपाश्रित/ उपा mfn. anything against which one leans or upon which one rests Uttarar.

"https://sa.wiktionary.org/w/index.php?title=उपाश्रित&oldid=243431" इत्यस्माद् प्रतिप्राप्तम्