उपास्ति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपास्तिः, स्त्री, (उप + आस् + क्तिन् ।) सेवा । इति हेमचन्द्रः ॥ (यथा, मुग्धबोधे कारकप्रकरणे ७ । “मुक्तिर्नर्त्तेऽच्युतोपास्तिं भूतं भूतमभि प्रभुः” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपास्ति¦ स्त्री उप + आस--क्तिन् स्त्रीप्रत्ययत्वेऽपि बा॰ युच् अ वा नक्तिनोबाधकः। उपासनायाम्
“स्वर्गापवर्गयोर्मार्गमामनन्ति-[Page1360-a+ 38] मनीषिणः। यदुपास्तिमसावत्र परमात्मानिरूप्यते” कुसु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपास्ति¦ f. (-स्तिः) Service, especially of a deity, worship. E. उप before आस् to sit, क्तिन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपास्तिः [upāstiḥ], f.

Service, attendance upon (especially a deity).

Worship, adoration; सन्ध्योपास्त्यादिकर्माणि Bhāg.11.27.11. स्वर्गापवर्गयोर्मार्गमामनन्ति मनीषिणः । यदुपा- स्तिमसावत्र परमात्मा निरूप्यते ॥ Kusum.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपास्ति/ उपा f. adoration , worship BhP. Ra1matUp. Sarvad. etc.

"https://sa.wiktionary.org/w/index.php?title=उपास्ति&oldid=493364" इत्यस्माद् प्रतिप्राप्तम्