उपेक्षण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपेक्षणम्, क्ली, (उप + ईक्ष् + भावेल्युट् ।) वर्ज्जनम् । त्यजनम् ॥ (यथा, महाभारते ३ । हनूमद्भीमसं- वादे १५० । ४२ । “साम्ना दानेन भेदेन दण्डेनोपेक्षणेन च । साधनीयानि कर्म्माणिं समासव्यासयोगतः” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपेक्षण¦ न॰ उप + ईक्ष--भावे ल्युट्।

१ त्यागे

२ औदासीन्ये च

३ राज्ञां सप्तविधोपायान्तर्गते उपायभेदे
“साम्ना दानेनभेदेन दण्डेनोपेक्षणेन च” भा॰ व॰

१५

० । उपेक्षणस्ययथोपायत्वं तथा उपायशब्दे उक्तम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपेक्षण¦ n. (-णं)
1. Leaving, abandoning.
2. Disregarding, neglecting, disdaining. E. उप and ईणक्ष seeing. [Page132-b+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपेक्षणम् [upēkṣaṇam], = उपेक्षा.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपेक्षण/ उपे n. the act of disregarding , overlooking , disregard , indifference , connivance MBh. Hit. Sarvad. etc.

उपेक्षण/ उपे n. not doing , omission La1t2y. i , 1 , 26

उपेक्षण/ उपे n. care , circumspection Car.

"https://sa.wiktionary.org/w/index.php?title=उपेक्षण&oldid=493371" इत्यस्माद् प्रतिप्राप्तम्