उपेक्षा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपेक्षा, स्त्री, (उप + ईक्ष् + अ + टाप् ।) अस्वी- कारः । त्यागः । (औदासीन्यम् । यथा, रघुः १४ । ६५ । “कुर्य्यामुपेक्षां हतजीवितेऽस्मिन्” ।) युद्धविषये तु क्षुद्रोपायः । “मायोपेक्षन्द्रजालानि क्षुद्रोपाया इमे त्रयः” । इति हेमचन्द्रः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपेक्षा¦ स्त्री उप + ईक्ष--अ।

१ त्यागे इदं न मम स्यादितिइच्छाभेदे

३ औदासीन्ये

४ अनपेक्षणे च। उपेक्षा च पर-स्वत्वानभिसन्धानापूर्बकस्वत्वप्रागभावासमानकालीनस्वत्वावि-षयकेच्छा। उपेक्षायाः स्वत्वनाशकत्वम् स्मृतौ व्यव-स्थापितम्
“उपेक्षानात्मक स्तत्र निश्चयः कारणं भवेत्” भाषोक्ते

५ इदमुपादेयं न भवतीत्याकारकज्ञानभेदेच
“कुर्यामुपेक्षां हतजीपितेऽस्मिन्” रघुः।

६ योगशास्त्रोक्तेचित्तप्रसादनार्थभावनाचतुष्टयान्तर्गते भावनाभेदे।
“मैत्री-करणामुदितोपेक्षाणां सुखदुःस्वपुण्यापुण्यविषयाणां भाव-नातश्चित्तप्रसादनम्” पात॰ सू॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपेक्षा¦ f. (-क्षा)
1. Trick, deceit, one of the minor expedients in war.
2. Abandoning, leaving.
3. Dissent.
4. Negligence, neglect.
5. En- durance, patience.
6. Contempt, disdian. E. उप before ईक्ष् to see, अङ् and टाप् affs.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपेक्षा [upēkṣā], 1 Overlooking, disregard, neglect.

Indifference, contempt, disdain; कुर्यामुपेक्षां हतजीविते$स्मिन् R.14.65.

Leaving, quitting.

Endurance, patience.

Dissent.

Neglect, trick or deceit (one of the 7 expedients in war).

A sort of भावना in Yoga, q. v.

Regard, consideration.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपेक्षा/ उपे f. overlooking , disregard , negligence , indifference , contempt , abandonment MBh. Ragh. Hit. etc.

उपेक्षा/ उपे f. endurance , patience

उपेक्षा/ उपे f. dissent

उपेक्षा/ उपे f. trick , deceit (as one of the minor expedients in war) L.

उपेक्षा/ उपे f. regard L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--one of the उपायस् of a king. M. २२२. 2.

"https://sa.wiktionary.org/w/index.php?title=उपेक्षा&oldid=493372" इत्यस्माद् प्रतिप्राप्तम्