उपेक्ष्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपेक्ष् [upēkṣ], 1 Ā.

To neglect, overlook, disregard, connive at; किमात्मनिर्वादकथामुपेक्षे R.14.34; उपेक्षते यः श्लघ- लम्बिनीर्जटाः Ku.5.47.

To let escape or let go; नोपेक्षेत क्षणमपि राजा साहसिकं नरम् Ms.8.344.

To quit, abandon.

To despise, slight.

To notice, consider, have regard to; एवमुच्चावचानर्थान् प्राहुः ते उपेक्षितव्याः Nir.

To look at, regard, perceive; प्रासादस्था हपुपैक्षत Nala.22.5.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपेक्ष्/ उपे ( उप-ईक्ष्) A1. -ईक्षते(rarely P. )to look at or on S3Br. MBh. ; to perceive , notice R. ; to wait on patiently , expect Sus3r. ; to overlook , disregard , neglect , abandon MBh. R. S3ak. Pan5cat. etc. ; to connive at , grant a respite to , allow MBh. v ; to regard Pan5cat.

"https://sa.wiktionary.org/w/index.php?title=उपेक्ष्&oldid=243617" इत्यस्माद् प्रतिप्राप्तम्