उपेत्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपेत्य/ उपे mfn. to be set about or commenced Ta1n2d2yaBr. iv , 10 , 3 ; 4.

उपेत्य/ उपे ind.p. having approached , approaching etc.

"https://sa.wiktionary.org/w/index.php?title=उपेत्य&oldid=243643" इत्यस्माद् प्रतिप्राप्तम्