सामग्री पर जाएँ

उपेन्द्रवज्रा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपेन्द्रवज्रा¦ स्त्री
“उपेन्द्रवज्रा जतजास्ततो गौ” इति वृ॰ र॰उक्ते एकादशाक्षरपादके छन्दोभेदे। अस्याश्च इन्द्रवज्रयासंमेलने यथोपजातित्वं तथा इन्द्रवज्राशब्दे दर्शितम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपेन्द्रवज्रा¦ f. (-ज्रा) A species of the Trishtubh metre.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपेन्द्रवज्रा/ उपे f. N. of a metre (consisting of four lines of eleven instants each).

"https://sa.wiktionary.org/w/index.php?title=उपेन्द्रवज्रा&oldid=493377" इत्यस्माद् प्रतिप्राप्तम्