उपोषण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपोषणम्, क्ली, (उप + उष् दाहे + ल्युट् ।) उपवासः । इति त्रिकाण्डशेषः ॥ (यथा, तिथितत्त्वे । “उपोषणं नवम्याञ्च दशम्याञ्चैव पारणम्” । विस्तृतिस्तु उपवासशब्दे द्रष्टव्या ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपोषण¦ न॰ उप + उष--ल्युट्। उपवासे अहोरात्राभोजने।
“प्राप्ते श्रीरामनवमीदिने मर्त्योविमूढधीः। उपोषणं नकुरुते कुम्भीपाके महीयते”।
“उपोषणं नवम्याञ्चदशन्यामेव पारणम्” ति॰ त॰ अगस्त्यसं॰। उपवास-शब्दे विवृतिः। उपवासस्य उपदाहसाधनत्वात् तथात्वम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपोषण¦ n. (-णं) A fast, fasting. E. उप before वस to abide, aff. ल्युट्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपोषणम् [upōṣaṇam], A fast, fasting; नास्ति स्त्रीणां पृथग् यज्ञो न व्रतं नाप्युपोषणम् Ms.3.155.

उपोषणम् [upōṣaṇam] उपोषितम् [upōṣitam], उपोषितम् A fast.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपोषण/ उपो n. a fast , fasting.

उपोषण/ उपो etc. See. उप-5. वस्.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपोषण न.
(उप + उषी दाहे + ल्युट्) सोम-याग के अन्त में बर्हिस् को जलाने का कृत्य, बौ.श्रौ.सू. 4.11; द्रष्टव्य- श्रौ.प.नि. 1०.112; शव की अन्त्येष्टि, भा.पि.मे. 2.1.1०।

"https://sa.wiktionary.org/w/index.php?title=उपोषण&oldid=493387" इत्यस्माद् प्रतिप्राप्तम्