सामग्री पर जाएँ

उप्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उप्तः, त्रि, (उप्यते स्म यः क्षेत्रादिषु । वप् + क्ता ।) कृतवपनः । वोना इति भाषा । यथा, -- “तद्वै धनुस्त इषवः स रथो हयास्ते सोटहं रथी नृपतयो यत आनमन्ति । सर्व्वं क्षणेन तदभूदसदीशरिक्तं भस्मन् हुतं कुहकराद्धमिवोप्तमूष्याम्” ॥ इति श्रीभागवते १ स्कन्धे १५ । २१ ॥ श्रीकृष्णवियोग एवात्र हेतुः नान्य इत्याह तद्वै इति यतो येभ्य ईशेन रिक्तं शून्यं असत् कार्य्याक्षमं सन्मन्त्रविधानैरपि भस्मनि हुतमिव भस्मन्निति लुप्तसप्तम्यन्तं पदम् । अतिप्रीतादपि कुहकान्मा- याविनः सकाशाद्राद्धं लब्धं यथा । सम्यक्कर्षणा- दिनापि उषरभूमौ उप्तं वीजमिव” । इति तट्टी- कायां श्रीधरस्वामी ॥ * ॥ कृतमुण्डनम् । यथा -- “सशिखं वपनं कार्य्यमास्नानाद्ब्रह्मचारिणा” । इति कात्यायनकृतच्छन्दोगपरिशिष्टेऽप्येवम् । तदे- कश्रुतिमूलकत्वात् । तद्धृतपारस्करीये । पर्य्युप्त- शिरसमिति सूत्रेऽपि तथैवार्थः तद्भाष्यकृता हरिशर्म्मणापि परि सर्व्वतोभावेनोप्तशिरसं मुण्डितशिरसमिति व्याख्यातम्” । इति प्राय- श्चित्ततत्त्वम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उप्त¦ त्रि॰ वप--क्त।

१ कृतवापे धान्यादौ अधिकरणे क्त।

२ उप्त-धान्यादौ क्षेत्रे।
“सर्व्वं क्षणेन तदभूदसदीश! रिक्तं मस्मन्हुतं कुहकराद्धमिवोप्तमूष्याम्” भाग॰।

३ मुण्डितेच।
“पर्य्युप्तशिरसमिति” पार॰ सू॰। परिसर्व्वतोभावेनउप्तशिरसम् मुण्डितशिरसम्” हरिनाथः। भावे क्तिन्। उप्ति वपने स्त्री
“वौजानामुप्तिविच्च स्यात्” मनुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उप्त¦ mfn. (-प्तः-प्ता-प्तं) Sown, (as seed.) E. वप् to sow, affix क्त।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उप्त [upta] उप्तिः [uptiḥ], उप्तिः See under वप्.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उप्त उप्ति, etc. See. 2. वप्.

उप्त mfn. shorn , shaved Gr2S3rS.

उप्त mfn. scattered , sown , planted , put in the ground RV. etc.

उप्त mfn. bestrewed or covered with( instr. or comp. ) BhP.

उप्त mfn. thrown down , lying AV.

उप्त mfn. presented , offered BhP.

उप्त n. a sown field Gal.

"https://sa.wiktionary.org/w/index.php?title=उप्त&oldid=243885" इत्यस्माद् प्रतिप्राप्तम्