उभ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उभ, श पूर्त्तौ । इति कविकल्पद्रुमः ॥ (तुदां-परं- सकं-सेट् ।) ह्रस्वादिः । श उभति कुम्भं जलेन लोकः । उवोभ । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उभ(म्भ)¦ पूर्त्तौ तुदा॰ प॰ सक॰ सेट्। उभति औभीत्। उवोभ। उम्भति उम्भीत् अयं मुचादिरिति कविकल्पतन्मते औम्भत्” मोपधत्वात् नोपधालोपः उम्भाम् बभूवआस चकार। वेदे गणव्यत्ययः उनप्ति उम्राति
“दृढा-न्यौम्नादुशमानओजः” ऋ॰

४ ,

१९ ,

४ ।
“दृध्रमुब्धंगा ये मानम् परिबन्तमद्रिम्” ऋ॰

४ ,

१ ,

१५ ।
“सर्व्वमर्म्मसुकाकुत्स्थमौम्भत्तीक्ष्मैः शिलीमुखैः” भट्टिः। पा॰ मतेलुङि रूपम्। अन्यमते लुङि रूपम्।

उभ¦ त्रि॰ द्वि॰। उङगतौ--भक्। उभ--पूर्त्तौ क वा। द्वित्ववि-शिष्टे एकत्वापेक्षाबुद्ध्या प्रथमं द्वित्वस्यैव जननेन द्वित्व-स्यैकत्वेन ज्ञानद्वारा गम्यमानत्वात् पूर्य्यसाणत्वाद्वोपचारात्तथात्वम्।
“उभौ यदि व्योम्नि पृथक् पतेताम्” माघः।
“उभावपि हि तौ धर्म्म्यौ सम्यगुक्तौ मनीमिभिः”
“ब्रह्मणाश्रवणावुभौ”
“आचम्य प्रयतोनित्यमुभे सन्त्ये समाहितः” मनुः। ततः वृत्तिमात्रे नित्यम् अयच्।
“उभयपक्ष-विनीतनिद्राः” रघुः। उभयविधः, उभयथा उभयतःउभयत्र। अस्य सर्वादि॰ सर्व्वनामकार्यम् तेनास्य द्विपना-न्तत्वेन अन्यकार्य्याभावेऽपि टेरकच्। उभकौ भायच्। स्वार्थे तद्धितकनि तु अयच्प्रसङ्गः। ततः प्रथमापञ्चमीसप्तम्यर्थे तसिल् अयच्। उभयतस्। द्वाभ्यां द्वावित्यर्थेद्वयोरित्यर्थे च अव्य॰
“तञ्ज्ञः पुनात्युभयतः पुरुषा-नेकविंशतिम्” याज्ञ॰।
“शक्तिं चोभयतस्त्रीक्ष्णामायसंदण्डमेव वा”।
“ओषध्यः फलपाकान्ता बहुपुष्पफलोपगाः। अपुष्पाः फलवन्तीये ते वनस्पतयः स्मृताः। वृथिणःफलिनश्चैव वृक्षास्तूभयतः स्मृताः” मनुः। प्रकारेथाल् अयच्। उभयथा द्विप्रकारार्थे अव्य॰।
“नेव नः प्रियतमोभयथासौ यद्युत्ते वा” नैष॰।
“विनाशे नाशे वा तव सति{??}” [Page1363-a+ 38] प्रषो॰। सप्तम्यर्थे त्रल् अयच्। उभयत्र द्वयोरित्यर्थे अव्य॰
“उभयत्रचरीं मुनोन्द्राः” जातकप॰
“द्वौ दैवे पितृकार्य्येत्रीनेकैकमुभयत्र वा” छन्दो॰। अह्नि द्युस एद्युस् वा-अयच्। उभयद्युस् उभयेद्युस् च द्वयोरह्नोरित्यर्थेअव्य॰।
“यो अन्येद्युरुभयद्युरभ्येति” अथ॰

१ ,

२५ ,

४ ।
“उभयेद्युस्तथा प्राप्तौ परोपोष्या मनोषिभिः” स्मृतिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उभ¦ r. 6th cl. (उभति) To fill; also उम्भ।

उभ¦ pron. m. and dual only, (उभौ) Both.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उभ [ubha], pron. a. (Used only in the dual) Both; उभौ तौ न विजानीतः Bg.2.19; सूर्याचन्द्रमसाबुभौ Ch. Up.7.12.1. Ku.4.43; Ms.2.14; Śi.3.8. [cf. Zend. uba.; Gr.amphi; L. ambo].

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उभ औ, ( Ved. आ) , ए, एmfn. du. ( g. सर्वा-दिPa1n2. 1-1 , 27 )both RV. AV. S3Br. Mn. etc. ; ([ cf. Zd. uba ; Gk. ? ; Lat. ambo ; Goth. bai ; Old High Germ. beide ; Slav. oba ; Lith. abhu4.])

"https://sa.wiktionary.org/w/index.php?title=उभ&oldid=243925" इत्यस्माद् प्रतिप्राप्तम्