उभय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उभयः, त्रि, (उभौ अवयवौ अस्य । उभ + तयप् । उभादुदात्तो नित्यमिति । ५ । २ । ४४ । तयपो- ऽयजादेशः । कथमुभये देवमनुष्या इति यतो बहूनामुभावयवौ न घटतः । नैष दोषः । अत्र हि द्वौ राशी समुदायस्यावयवौ । एको देवानां अपरो मनुष्याणामिति । उभादुदात्तो नित्यमिति नित्य- ग्रहणस्येदं प्रयोजनं वृत्तिविषये उभशब्दप्रयोगो माभूत् उभयशब्दस्यैव यथा स्यादिति ।) युगलम् । इति शब्दचन्द्रिका ॥ दुइ इति भाषा । (यथा, मनुः । २ । ५५ ॥ “पूजितं ह्यशनं नित्यं बलमूर्जञ्च यच्छति । अपूजितन्तु तद्भक्तमुभयं नाशयेदिदम्” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उभय¦ त्रि॰ उभ + अयच्। द्व्यवयवे द्वित्वविशिष्टे अस्य द्वित्वबोध-कत्वेऽपि एकबहुवचनान्ततयैव प्रयोगः न द्विवचनप्रयोगः। सि॰ कौ॰।
“उभयमानशिरे वसुधाधिपाः” रघुः। सर्वादि॰सर्वनामकार्य्यम्। उभयस्मै उभयेषाम्!
“अथा नउभयेषाममृत मर्त्यानाम्” ऋ॰

१ ,

२६ ,

९ । जसि वा शी। उभये उभयाः।
“परेऽबर उभया अमित्राः” ऋ॰

२ ,

१२ ,

१८ ।
“ये जना उभये भुञ्जते विशः”

२ ,

२४ ,

१० ।
“किं तत्साध्यं यदुभये साधयेयुर्न सङ्गताः” रघुः। स्त्रियां गौरा॰ ङीष्।
“उभयीं सिद्धिमुभाववापतुः” रघुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उभय¦ pron. (sing. and plu. only,) (-यः-ये) Both. E. उभ and य from या to obtain, aff. ड।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उभय [ubhaya], pron. a. (-यी f.) (Though dual in sense, it is used in the singular and plural only; according to some grammarians in the dual also) Both (of persons or things); यस्तद्वेदोभयं सह Īśa. Up.11 उभयमप्यपरितोषं समर्थये Ś.7; उभयमानशिरे वसुधाधिपाः R.9.9; उभयीं सिद्धिमुभाववापतुः 8. 23.17.38; Amaru.6; Ku.7.78; Ms.2.55,4.224,9.34,-Comp. -अन्वयिन् a. Tending towards both, keeping connection with both. -अलंकारः (in Rhet.) A figure of speech, which sets off both the sense and sound. -अर्थम्ind. for a double object (for earthly prosperity and heavenly happiness also). -आत्मक a. belonging to both. -चर a. living in water and on land or in the air, amphibious. Mātaṅga L.1.28. (-रः) a class of birds who live both on land and in the air. -च्छन्ना (in Rhet.) A kind of enigma. -द्युः ind.

on both days.

the day past and to come. -पदिन् a. Having both Parasmai and Atmane pada. -भागहर a.

applicable to two objects.

taking two shares. (-रम्) a medicine that acts in two ways (both as an emetic and a purgative). -मुख a. two faced; a pregnant female.-विद्या two-fold sciences; i. e. religious knowledge and knowledge about worldly affairs. -विध a. of both kinds. -विपुला f. N. f a metre. -विभ्रष्ट a. losing both कच्चिन्नोभयविभ्रष्टः Bg.6.38. -वेतन a. receiving wages from both (parties), serving two masters, treacherous, perfidious; उभयवेतनो भूत्वा Pt.1; Śi.2.113. Kau.A.1.16. -व्यञ्जन a. having the marks of both sexes, hermaphrodite. -संभवः a. dilemma. -स्नातक a. one who has performed the prescribed ablutions after finishing both his time of studying and his vow. See Kullūka on Ms.4.31.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उभय mf( ई)n. (only sg. and pl. ; according to हर-दत्तalso du. See. Siddh. vol. i , p.98 ) both , of both kinds , in both ways , in both manners RV. AV. TS. S3Br. AitA1r. Mn. etc.

"https://sa.wiktionary.org/w/index.php?title=उभय&oldid=493389" इत्यस्माद् प्रतिप्राप्तम्