उभयत्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उभयत्र¦ ind. In both places, on both sides. E. उभय and त्रल् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उभयत्र [ubhayatra], ind.

In both places.

On both sides; भ्रातरुभयत्रा ते अर्थम् Rv.3.53.5. ˚उदात्त having an Udātta accent on both sides.

In both cases; Ms.3.125,167.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उभयत्र ind. in both places , on both sides

उभयत्र ind. in both cases or times RV. iii , 53 , 5 S3Br. MBh. Mn. etc.

"https://sa.wiktionary.org/w/index.php?title=उभयत्र&oldid=493394" इत्यस्माद् प्रतिप्राप्तम्