उभयानुमत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उभयानुमत¦ mfn. (-तः-ता-तं) Agreed to or accepted mutually, or on both sides. E. उभय and अनुमत assented to.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उभयानुमत/ उभया mfn. agreed to or accepted on both sides.

"https://sa.wiktionary.org/w/index.php?title=उभयानुमत&oldid=244163" इत्यस्माद् प्रतिप्राप्तम्