उभ्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उभ् [ubh] उम्भ् [umbh], उम्भ् 6, 7, 9. P. (उभति or उम्भति, उनप्ति, उभ्नाति, उम्भित)

To confine.

To compact together.

To fill with; जलकुम्भमुम्भितरसं सपदि सरस्याः समानयन्त्यास्ते Bv. 2.144.

To cover or overspread with; सर्वमर्मसु काकुत्स्थ- मौम्भत्तीक्ष्णैः शिलीमुखैः Bk.17.88.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उभ् cl.9 P. उभ्नाति( impf. 2. sg. उभ्नास्)to hurt , kill RV. i , 63 , 4 : cl.6 P. उभति, उम्भति, उम्भां-चकार, उम्भिता, औम्भीत्, to cover over , fill with Dha1tup. xxviii , 32 Va1rtt. on Pa1n2. 7-1 , 59 Bhat2t2. etc.

"https://sa.wiktionary.org/w/index.php?title=उभ्&oldid=244226" इत्यस्माद् प्रतिप्राप्तम्