उमा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उमा, क्ली, (उ भो मा तपस्यां कुर्व्विति । यथा, “उमेति मात्रा तपसो निषिद्धा पश्चादुमाख्यां सुमुखी जगाम” । इति कुमारोक्तेः । यद्वा ओर्ह- रस्य मा लक्ष्मीरिव । उं शिवं माति मिमीते वा । आतोऽनुपसर्गेति कः । अजादित्वात् टाप् । अवति ऊयते वा उङ् शब्दे “विभाषा तिलमाषो मेति” । ५ । २ । ४ । निपातनात् मक् ॥) दुर्गा । (यथा, कुमारे । ३ । ६७ । “उमामुखे विम्बफलाधरोष्ठे व्यापारयामास विलोचनानि” ॥) अतसी । कीर्त्तिः । हरिद्रा । कान्तिः । इति मेदिनी ॥ शान्तिः । इति शब्दरत्नावली ॥ तन्नाम- व्युत्पत्तिर्यथा । “यतो हि तपसे पुत्त्रि वनम् गन्तुञ्च मेनका । उमेति तेन सोमेति नाम प्राप तदा सती” ॥ इति कालिकापुराणे ४२ अध्यायः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उमा स्त्री।

पार्वती

समानार्थक:उमा,कात्यायनी,गौरी,काली,हैमवती,ईश्वरी,शिवा,भवानी,रुद्राणी,शर्वाणी,सर्वमङ्गला,अपर्णा,पार्वती,दुर्गा,मृडानी,चण्डिका,अम्बिका,आर्या,दाक्षायणी,गिरिजा,मेनकात्मजा,वृषाकपायी

1।1।36।4।1

विभूतिर्भूतिरैश्वर्यमणिमादिकमष्टधा। अणिमा महिमा चैव गरिमा लघिमा तथा। प्राप्तिः प्राकाम्यमीशित्वं वशित्वं चाष्ट सिद्धयः। उमा कात्यायनी गौरी काली हैमवतीश्वरी॥

पति : शिवः

जनक : हिमवान्

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

उमा स्त्री।

अतसी

समानार्थक:अतसी,उमा,क्षुमा

2।9।20।1।4

स्त्रियौ कङ्गुप्रियङ्गू द्वे अतसी स्यादुमा क्षुमा। मातुलानी तु भङ्गायां व्रीहि भेदस्त्वणुः पुमान्.।

पदार्थ-विभागः : खाद्यम्,प्राकृतिकखाद्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उमा¦ स्त्री ओः शिवस्य मा लक्ष्मीरिव उं शिवं मातिमन्यते पतित्वेन मा + क वा। शिवपत्न्याम्

१ दुर्गायाम्
“उ सेति मात्रा सपसे निषिद्धा पश्चादुमाख्यां सुमुखी,जगामेति” कुमारे निरुक्तायां

२ पार्व्वत्याम्।
“यदाह तपसेपुत्रीं वनं गन्तुञ्च मेनका। उ मेति, तेन सोमेति नाम प्रापतदा सती” कालि॰ पु॰।
“मात्रा निषिद्धा तपसे यदासा ययामुमाख्यां भवभक्तिभाविनी” शिवपु॰ अत्र पक्षे उ मेतिशब्दः नामहेतुत्वेनास्त्यस्याः अर्श आ॰ अच्
“यस्येति” पा॰आलोपे टाप्।
“उमामुखे विम्बफलाधरोष्ठे”
“उमामुखन्तुप्रतिपद्य लोला”
“उमारूपेण ते यूयम्”
“उमा बधूर्भवान्दाता” इति च कुमा॰।
“नियोजयितुकामस्तु उमायांचन्द्रशेखरम्” शि॰ पु॰ उमामाहेश्वरव्रतम्। व्रतशब्देवक्ष्यते। वे--बा॰ मक् संप्रसारणम्।

३ हरिद्रायाम्

४ अत-सीवृक्षे (मसिना) उमाकटः उम्यः औमीनः।

५ कीर्त्तौ

६ कान्तौ,

७ शान्तौ च। [Page1364-a+ 38]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उमा [umā], [ओः शिवस्य मा लक्ष्मीरिव, उं शिवं माति मन्यते पतित्वेन मा-क वा Tv.]

N. of the daughter of Himavat and Menā, and wife of Śiva; Kālidāsa thus derives the name: उ मेति (oh do not, scil. practise penance) मात्रा तपसो निषिद्धा पश्चादुमाख्यां सुमुखी जगाम Ku.1.26; उमावृषाङ्कौ R.3.23.

Light, splendour.

Fame, reputation.

Tranquility, calmness.

Night.

Turmeric (हरिद्रा).

Flax (अतसी). -Comp. कटः, -टम् उमा + कटच् P. V.2.29 Vārt. 1 the pollen of flax. -कान्तः N. of Śiva; Mb.13. -गुरुः, -जनकः N. of the Himālaya (as the father of उमा). -चतुर्थी f. The fourth day in the light half of the month of Jyeṣṭha. -पतिः N. of Śiva; मुहु- रनुस्मरयन्तमनुक्षपं त्रिपुरदाहमुमापतिसेविनः Ki.5.14; so ˚ईशः, ˚वल्लभः, ˚सहायः &c. -महेश्वरव्रतम् N.of a particular observance. -वनम् N. of the town Vanapura or Devikoṭa (शोणितपुर). -सुतः N. of Kārttikeya or of Gaṇesa.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उमा f. (perhaps fr. वेBRD. )flax (Linum Usitatissimum) S3Br. vi Kaus3. Pa1n2.

उमा f. turmeric (Curcuma Longa) Car.

उमा f. N. of the daughter of हिमवत्(wife of the god शिव; also called पार्वतीand दुर्गा; the name is said to be derived from उ मा, " O [child] , do not [practise austerities] " the exclamation addressed to पार्वतीby her mother) Hariv. 946 S3ivaP. Kum. i , 26 R. Ragh. etc.

उमा f. N. of several women

उमा f. splendour , light L.

उमा f. fame , reputation L.

उमा f. quiet , tranquillity L.

उमा f. night L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--worshipped for a happy family. फलकम्:F1:  भा. II. 3. 7.फलकम्:/F Her splen- dour. फलकम्:F2:  Ib. VIII. 7. ३३; VI. १७. ३६.फलकम्:/F Also known as अम्बिका; also रुद्राणी. फलकम्:F3:  Ib. VIII. १८. १७; III. १२. १३.फलकम्:/F In the forest of सुकुमार. फलकम्:F4:  Ib. IX. 1. २५; XII. १०. 4.फलकम्:/F Consort of शिव, also गौरी; originally दाक्षायनी, daughter of मेना and हिमवान्. Original name अपर्णा. Her garden: a शक्ति: फलकम्:F5:  Br. II. २५. १७; २६. ४४; III 9. 1; १०. १३ and २६; ४१. १७ and ५५; ६०. २४ and २७; IV. ४४ 84; M. १३. १८-9; २३. 5; वा. ७१. 2-5.फलकम्:/F The world of: अधिदेवता for the planet Soma. फलकम्:F6:  M. ८४. 9; ९३. १३; १३२. १८.फलकम्:/F Festivities at her birth. फलकम्:F7:  M. १५४. ९३-108.फलकम्:/F Going with her father to शिव's house, they met Rati weeping on the way. She said that शिव had burnt down her husband. On this उमा's father did not like the idea of giving his daughter to such an ill-tempered person. उमा requested permis- sion to do penance and was allowed. Indra at this time thought of the seven sages to bring about शिव's marriage with उमा. The sages were satisfied of her steadfast love to शिव and had his consent for the marriage; celestial women dressed उमा, as also the god शिव; amidst divine music, the couple went to the city of महागिरिनगर and ब्रह्मा officiated as priest: After the marriage they left for Mandaragiri. फलकम्:F8:  M. १५४. २७६-496.फलकम्:/F Once उमा made a doll with elephant face and dropped it in the Ganges. It became a huge figure and was claimed as son by उमा and the Ganges respectively. फलकम्:F9:  M. १५४. ५०२-505.फलकम्:/F Then उमा [page१-239+ ४१] grew a tender अशोक plant when बृहस्पति and others told her that she would have a real son and that trees and dolls were no satisfaction; फलकम्:F१०:  M. १५४. ५०६-510.फलकम्:/F once she heard a yell of noise and was told of the play engaged in by गणस्, and then her eyes attracted वीरक. She expressed to शिव for a son like वीरक. शिव asked her to have him as her child. He was sent for and nursed by उमा. फलकम्:F११:  M. १५४. ५२२-555.फलकम्:/F Touched by Goddess of Night, she became black in colour. शिव found fault with her and after reproaching him with his past deeds, she left him for penance. वीरक appealed to her when she said she would return as गौरी. She asked वीरक to see that no lady entered her harem. Meanwhile आडि, son of अन्धकासुर entered शिव's abode in the guise of उमा but was slain by शिव. Hearing from वायु that a lady entered her home, she cursed वीरक to be born on the earth; out of her rage came out a lion which ब्रह्मा gave to the Goddess of Night, who was asked to leave उमा for the Vindhya hills. Now उमा became गौरी and entered शिव's abode when वीरक stopped her, as he did not at first recognise her. Convinced of his mother's identity, he requested her to recall her curse and was assured of a place in देवगण. फलकम्:F१२:  M. १५४. ५८८; chap. १५५- ५८.फलकम्:/F While उमा was sporting with शिव, Agni entered the harem in the form of a parrot. Noticing this उमा left the bed and शिव made Agni drink his वीर्य। Out of the scat- tered वीर्य, there sprang up a beautiful pond where the six Pleiades bathed and took water in a lotus leaf. Blessed by them the देवी got the गर्भ and out of her left side came out सुब्रह्मण्य. फलकम्:F१३:  M. १५८. २४-48; वा. ७२ (whole).फलकम्:/F Going through the उद्यानम् again शिव spoke to her of the greatness of Benares. फलकम्:F१४:  M. १८०. २०-79; १८१. 6-8; १९१. ११३; १९३. ४६.फलकम्:/F सती in previous birth. फलकम्:F१५:  वा. ३०. ७१; ५४. २०; ५५. ४२; Br. II. १३. ७७.फलकम्:/F
(II)--the goddess enshrined at विङायक. M. १३. ४१. [page१-240+ ३३]

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


UMĀ : Pārvatī. (For details see under Pārvatī).


_______________________________
*1st word in right half of page 806 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=उमा&oldid=493402" इत्यस्माद् प्रतिप्राप्तम्