उमासुत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उमासुतः, पुं, (उमायाः सुतः पुत्त्रः ।) कार्त्तिकेयः । इति हेमचन्द्रः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उमासुत¦ पु॰

६ त॰। कार्त्तिकेये। तत्कथा अग्निकुमारशब्दे

५५ पृ॰ शिवपुराणे च दृश्या। उमातनयपार्वतीसुतादयोऽप्यत्र

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उमासुत¦ m. (-तः) A name KARTIKEYA. E. उमा and सुत a son, the son of PARVATI.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उमासुत/ उमा--सुत m. " उमा's son " , N. of स्कन्द.

"https://sa.wiktionary.org/w/index.php?title=उमासुत&oldid=493410" इत्यस्माद् प्रतिप्राप्तम्