सामग्री पर जाएँ

उम्बर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उम्बरः, पुं, (उम् इत्यव्यक्तशब्दं वृणातीति । उम् + बृ + अच् ।) द्वारोर्द्ध्वकाष्ठम् । तत्पर्य्यायः । गृहावग्रहणी २ देहली ३ अम्बरः ४ उदुम्बरः ५ । इति हेमचन्द्रः ॥ (गन्धर्ब्बविशेषः । यथा, हरि- वंशे पारिजातहरणे । १२६ । १४ । “उम्बरस्तुम्बुरुश्चैव जग्मुरन्ये च षड्गणान्” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उम्बर¦ पु॰ उमित्यव्यक्तशब्दं बृणाति बृ अच्।

१ द्वारोर्द्धकाष्ठे,

२ गन्धर्वभेदे च।
“उम्बरस्तुम्बुरुश्चैव जगुरन्ये च षड्-गणान्” हरि॰

१२

८ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उम्बर¦ m. (-रः) The upper-timber of a door-frame. E. उद् up, above, वृ to screen, अप् aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उम्बर m. the upper timber of a door frame L.

उम्बर m. N. of a गन्धर्वHariv.

"https://sa.wiktionary.org/w/index.php?title=उम्बर&oldid=493411" इत्यस्माद् प्रतिप्राप्तम्