उरग

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उरगः, पुं, । (उरसा गच्छतीति । उरसो लोपश्चेति डप्रत्ययः सकारलोपश्च ।) सर्पः इत्यमरः ॥ (अङ्गुलीवोरगक्षता” । इति रघुः १ । २८ ।) सीसकम् । इति राजनिर्घण्टः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उरग पुं।

सर्पः

समानार्थक:सर्प,पृदाकु,भुजग,भुजङ्ग,अहि,भुजङ्गम,आशीविष,विषधर,चक्रिन्,व्याल,सरीसृप,कुण्डलिन्,गूढपाद्,चक्षुःश्रवस्,काकोदर,फणिन्,दर्वीकर,दीर्घपृष्ठ,दन्दशूक,बिलेशय,उरग,पन्नग,भोगी,जिह्मग,पवनाशन,लेलिहान,द्विरसन,गोकर्ण,कञ्चुकिन्,कुम्भीनस,फणधर,हरि,भोगधर,भोग,व्याड,द्विजिह्व,व्याल

1।8।8।2।1

दर्वीकरो दीर्घपृष्ठो दन्दशूको बिलेशयः। उरगः पन्नगो भोगी जिह्मगः पवनाशनः॥ लेलिहानो द्विरसनो गोकर्णः कञ्चुकी तथा। कुम्भीनसः फणधरो हरिर्भोगधरस्तथा। अहेः शरीरं भोगः स्यादाशीरप्यहिदंष्ट्रिका।

अवयव : सर्पशरीरम्,विषपूर्णाहिदंष्ट्रा,सर्पविष-अस्थ्यादिः

वृत्तिवान् : सर्पग्राहिः

 : सर्पविशेषः, अजगरसर्पविशेषः, जलव्यालसर्पविशेषः, निर्विषः_द्विमुखसर्पः, चित्रसर्पः, मुक्तत्वचः_सर्पः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, सरीसृपः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उरग¦ पुंस्त्री॰ उरसा गच्छति उरस् + गम--ड सलोपश्च।

१ सर्पे,स्त्रियां जातित्वात् ङीष् पादशून्यतया उरसैव तेषां हिगमनम्।
“भित्त्वोत्यितं भूमिमिवोरगाणाम्”
“विलमग्ना-विवोरगौ”
“अङ्गुलीवोरगक्षता” रघुः।

२ तद्देवताकेअश्लेषानक्षत्रे।
“उरगविधिशताख्याः शर्वरीनाथवारे” ज्यो॰ त॰।

४ सीसके तस्य नागवीजजत्वेनाऽभेदोपचा-रात्तथात्वम्। अहिशब्दे

५८

१ पृ॰ विवृतिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उरग¦ m. (-गः) A snake. E. उरस् the breast, and ग who goes, from गम् to go, affix ड; also उरङ्ग and उरङ्गम।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उरगः [uragḥ], (-गी f.) [उरसा गच्छति, उरस् -गम्-ड; सलोपश्च P.III.2.48 Vārt.]

A serpent, snake; अङ्गुली- वोरगक्षता R.1.28,12.5,91. उपगांश्च दिव्यान् Bg.11.15.

A Nāga or semi-divine serpent usually represented in mythology with a human face; देवगन्धर्वमानुषोरगराक्षसान् Nala.1.28; Ms.3.196.

(पुं. न.) Lead. -गा N. of a city; अथोरगाख्यस्य पुरस्य नाथम् R.6.59. -गी A female snake.

Comp. अरिः अशनः, शत्रुः N. of Garuḍa (enemy of snakes); Śi.5.13.

peacock. -आस्यम् a kind of spade (serpent-shaped hoe); -इन्द्रः, -राजः N. of Vāsuki or Śeṣa. -प्रतिसर a. having a serpent for a wedding ring. -बन्धः A class of bases (of columns &c.) shaped like the face of a snake. -भूषणः N. of Śiva (decked with serpents). -सारचन्दनः, -नम् a kind of sandal-wood. -स्थानम् the abode of the Nāgas, i. e. Pātāla.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उरग/ उर-ग m. (fr. उर= उरस्[ Ka1ty. on Pa1n2. 3-2 , 48 ] and ग, " breast-going ") , a serpent , snake

उरग/ उर-ग m. a नाग(semi-divine serpent usually represented with a human face) Suparn2. viii , 5 Sus3r. Ragh. etc.

उरग/ उर-ग m. N. of the नक्षत्रआश्लेष(presided over by the नागs)

उरग/ उर-ग m. lead L.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Uraga : m. pl.): Name of a Janapada ?

Listed by Saṁjaya among the (northern) Janapadas of the Bhāratavarṣa (ata ūrdhvaṁ janapadān nibodha gadato mama) 6. 10. 37, 5; also called the Deśas (deśāḥ saṁkīrtitāḥ) 6. 10. 68; (vātajāmarathoragāḥ) 6. 10. 53 (or, do we read vātajāmarathoragāḥ ?)


_______________________________
*1st word in right half of page p640_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Uraga : m. pl.): Name of a Janapada ?

Listed by Saṁjaya among the (northern) Janapadas of the Bhāratavarṣa (ata ūrdhvaṁ janapadān nibodha gadato mama) 6. 10. 37, 5; also called the Deśas (deśāḥ saṁkīrtitāḥ) 6. 10. 68; (vātajāmarathoragāḥ) 6. 10. 53 (or, do we read vātajāmarathoragāḥ ?)


_______________________________
*1st word in right half of page p640_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=उरग&oldid=493425" इत्यस्माद् प्रतिप्राप्तम्