उरगः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उरगः, पुं, । (उरसा गच्छतीति । उरसो लोपश्चेति डप्रत्ययः सकारलोपश्च ।) सर्पः इत्यमरः ॥ (अङ्गुलीवोरगक्षता” । इति रघुः १ । २८ ।) सीसकम् । इति राजनिर्घण्टः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उरगः [uragḥ], (-गी f.) [उरसा गच्छति, उरस् -गम्-ड; सलोपश्च P.III.2.48 Vārt.]

A serpent, snake; अङ्गुली- वोरगक्षता R.1.28,12.5,91. उपगांश्च दिव्यान् Bg.11.15.

A Nāga or semi-divine serpent usually represented in mythology with a human face; देवगन्धर्वमानुषोरगराक्षसान् Nala.1.28; Ms.3.196.

(पुं. न.) Lead. -गा N. of a city; अथोरगाख्यस्य पुरस्य नाथम् R.6.59. -गी A female snake.

Comp. अरिः अशनः, शत्रुः N. of Garuḍa (enemy of snakes); Śi.5.13.

peacock. -आस्यम् a kind of spade (serpent-shaped hoe); -इन्द्रः, -राजः N. of Vāsuki or Śeṣa. -प्रतिसर a. having a serpent for a wedding ring. -बन्धः A class of bases (of columns &c.) shaped like the face of a snake. -भूषणः N. of Śiva (decked with serpents). -सारचन्दनः, -नम् a kind of sandal-wood. -स्थानम् the abode of the Nāgas, i. e. Pātāla.

"https://sa.wiktionary.org/w/index.php?title=उरगः&oldid=493426" इत्यस्माद् प्रतिप्राप्तम्