उरण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उरणः, पुं, स्त्री, (ऋ + “अर्त्तेः क्युजुच्च” । ५ । १७ । इति उणादिसूत्रेण क्युच् उत्वं रपरत्वञ्च ।) मेषः । इत्यमरः ॥ (यथा, ऋग्वेदे २ । १४ । ४ । “यः उरणं जघान नवचख्वांसं नवतिञ्च बाहून्” । तथा हरिवंशे २६ । २९ । “उत्सृष्टावरणौ दृष्ट्वा राजा गृह्यागतो गृहम् ॥) मेघः । इति उणादिकोषः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उरण पुं।

मेषः

समानार्थक:मेढ्र,उरभ्र,उरण,ऊर्णायु,मेष,वृष्णि,एडक,अवि

2।9।76।2।3

अजा छागी शुभच्छागबस्तच्छगलका अजे। मेढ्रोरभ्रोरणोर्णायु मेष वृष्णय एडके॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उरण¦ पुंस्त्री ऋ--क्यु, धातोरुच्च रपरः।

१ मेषे स्त्रियां जाति-त्वात् ङीष्।
“वृकीवोरणमासाद्य मृत्युरादाय गच्छति” भा॰ शा॰

६५ अ॰।
“य उरणं जघान नव चख्न्वांसंनवतिं च बाहून्” ऋ॰

२ ,

१४ ,

४ ,

२ दर्द्रुघ्नवृक्षे पु॰ स्वामी।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उरण¦ m. (-णः)
1. A ram.
2. A cloud. f. (-णी) A ewe. E. ऋ to go, क्यु affix, leaving ण, and उ substituted for the antepenultimate.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उरणः [uraṇḥ], [Uṇ.5.17.] (-णी f.)

A ram, sheep; वृकीवोरणमासाद्य मृत्युरादाय गच्छति Mb., Bhāg.9.14,27.

A certain demon killed by Indra. -णी A ewe.-Comp. -अक्षः, -क्षकः, -आख्यः the plant Cassia Alata or Tora. An esculent and medicinal plant (Mar. टाकळा). -णम् Silver.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उरण m. ( ऋUn2. v , 17 ; fr. 1. वृ; See. ऊर्णु, ऊर्णा) , a ram , sheep , young ram S3Br. xi MBh. etc.

उरण m. N. of an असुर(slain by इन्द्र) RV. ii , 14 , 4.

"https://sa.wiktionary.org/w/index.php?title=उरण&oldid=493437" इत्यस्माद् प्रतिप्राप्तम्