उरस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उरः, [स्] क्ली, (इयर्त्ति । ऋ गतौ । “अर्त्तेरुच्च” । ४ । १९४ इति उणादिसूत्रेण असुन् उरादेशः किच्च ।) वक्षःस्थलम् । इत्यमरः ॥ (यथा, रघुः १० । १० । “कौस्तुभाख्यमपां सारं बिभ्राणं वृहतोरसा” । तथा, माघे ७ । २२ । “उरसि सरसपादलेखा प्रतिमतयानुययावसंशयानः” ॥) तत्पर्य्यायः । वक्षः २ वत्सम् ३ क्रोडम् ४ हृत् ५ भुजान्तरम् ६ । इति राजनिर्घण्टः ॥

उरः [स्] त्रि, (ऋ + असुन् + उरादेशः किच्च ।) उत्तमः । श्रेष्ठः । इति मेदिनी ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उरस् नपुं।

उरस्

समानार्थक:उरस्,वत्स,वक्षस्

2।6।78।1।1

उरो वत्सं च वक्षश्च पृष्ठं तु चरमं तनोः। स्कन्धो भुजशिरोंऽसोऽस्त्री सन्धी तस्यैव जत्रुणी॥

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उरस्¦ बलार्थे कण्ड्वा॰ प॰ अक॰ सेट्। उरस्यति बलवान्भवतीत्य-र्थः औरस्यीत् औरसीत् उरस्याम्(साम्)बभूव आस चकार

उरस्¦ न॰ ऋ--असुन् धातोरुच्च रपरः। वक्षःस्थले।
“कवाटविस्ती-र्णमनोरमोरःस्थलस्थित श्रीललनस्य तस्य”
“जनितमुदमु-दस्थादुच्चकैरुच्छ्रितोरःस्थलनियतनिषण्णश्रीश्रुतां शुश्रुवान् सः” माघः।
“उरोमुकुलितस्तनं जघनमंसबन्धोद्धुरम्” मालती॰अस्य ब॰ व॰ अन्तस्थस्यकप्समा॰
“व्यूढोरस्को वृषस्कन्धः” रघुः।
“प्रकृत्यैव शिलोरस्कः” कुमा॰। क्वचिन्न।
“हारोरावनमार सा” सुप्रसिद्धपद्यम्। तेन निर्मित अण् औरस,पुत्रभेदे
“औरसः क्षेत्रजश्चैव दत्तःकृतिमएव चेति” कालि॰पु॰ उरोजातमात्रे च औरसं भयम्। पक्षे यत् उरस्य। बक्षोगते।

२ श्रेष्ठे न॰। तस्य

६ त॰ अन्ते अच् समा॰। अश्वौरस अश्वप्रधाने।

३ ऋषिभेदे पु॰ तस्यापत्यम् तिका॰फिञ् औरसायनि। उरशवत् भर्गादिकार्यम्। उरः प्राशस्त्येनास्य अर्शा॰ अच्। उरस प्रशस्तोरस्केत्रि॰। पाठान्तरे तिकादिषु उरसशब्दोऽपि पमते उर-शवत् फिञ् भर्गादिकार्यञ्च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उरस्¦ mfn. (-राः-राः-रः) Best, excellent. n. (-रः) The breast, the bosom. E. ऋ to go, Una4di affix असुन्, the pen. changed to उ; also उर a Soutra root, to go, and असुन् as before.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उरस् [uras], a. Best, excellent. n. (उरः) The breast, bosom; व्यूढोरस्को वृषस्कन्धः R.1.13; Ku.6.51; उरसि कृ to clasp to the bosom.

Comp. कटः the sacrificial thread hung round the neck and upon the breast.

an upper garment (for boys). -कपाटः A broad strong chest. -क्षतम् injury to the chest. -क्षयः Consumption, a disease in the chest. -गामिन् a. going on the breast (as a reptile), creeping, crawling. -ग्रहः, -घातः a disease of the chest, pleurisy. -छदः, -त्राणम् a cuirass, breast-plate; Śi.15.8. cf. also उरच्छदमनिर्भिद्य द्रुतमुत्प- तिताः शराः Śiva. B.13.1.6. -जः, -भूः, उरसिजः, उरसिरुहः the female breast; रेजाते रुचिरदृशामुरोजकुम्भौ Śi.8.53, उरसिरुहेण हारलीलाम् 25,59. -भूषणम् an ornament of the breast. -सूत्रिका a necklace of pearls hanging over the breast. -स्तम्भः Oppression of the chest, asthma. -स्थलम् the breast, bosom.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उरस् n. ( ऋUn2. iv , 194 ), the chest , breast , bosom RV. AV. S3Br. MBh. S3ak. etc. ( उरसि कृत्वा, or 537244 -कृत्यind. having assented or adopted , but only उरसि कृत्वाin the sense of having put upon the breast Pa1n2. 1-4 , 75 )

उरस् n. the best of its kind L.

उरस् m. N. of a man g. तिका-दिPa1n2. 4-1 , 154 (in the Ka1s3. )

"https://sa.wiktionary.org/w/index.php?title=उरस्&oldid=244525" इत्यस्माद् प्रतिप्राप्तम्