उरु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उरुः, त्रि, (उर्णौति । ऊर्णू + “महति ह्रस्वश्च” ४ । १ । ३२ । इति उणादिसूत्रेण कुः नुलोपो ह्रस्वश्च ।) महान् । वड इति भाषा । तत्पर्य्यायः । वड्रम् २ विपुलम् ३ विशङ्कटम् ४ पृथु ५ वृहत् ६ विशालम् ७ पृथुलम् ८ महत् ९ । इत्यमरः ॥ विस्तीर्णम् १० विकटम् ११ । इति जटाधरः ॥ (यथा, महाभारते १ । सौपर्णे । २१ । १८ । “विलीर्णं ददृशतुरम्बरप्रकाशं तेऽगाधं निधिमुरुमम्भसामनन्तम्” । बहुलम् । यथा, ऋग्वेदे १ । २९ “तुविजिता उरुक्षयां” । “उरुक्षयो बहुनिवासौ” इति भाष्यम् ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उरु वि।

विस्तृतम्

समानार्थक:विशङ्कट,पृथु,बृहत्,विशाल,पृथुल,महत्,वड्र,उरु,विपुल

3।1।61।1।2

वड्रोरुविपुलं पीनपीव्नी तु स्थूलपीवरे। स्तोकाल्पक्षुल्लकाः सूक्ष्मं श्लक्ष्णं दभ्रं कृशं तनु॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उरु¦ त्रि॰ ऊर्णु--कु नुलोपो ह्रस्वश्च।

१ विशाले,

२ वृहति च
“विस्तीर्णं ददृशतुरम्बरप्रकाशं तेऽगाधं निधिमुरुमम्भ-सामनन्तम्” भा॰ आ॰

२२ अ॰।

३ बहुले निरु॰
“तुविजाता उरुक्षया” ऋ॰

१ ,

२ ,

९ ,
“उरुक्षया बहुनि-वासौ” भा॰
“रथे युञ्जन्नुरुचक्रे”।

४ विस्तीर्ण्णे चवृहत्त्वस्य विस्तीर्ण्णायत्तत्वात्।
“जनास उरु क्षोतं सुज-निमा चकार” ऋ॰

७ ,

१०

० ,

४ ,
“स्वस्तिमदुरुक्षितौ गृणीहि” ऋ॰

९ ,

८४ ,

१ , उरुगायः
“उरुगव्यूतिरभयानि” ऋ॰

९ ,

९० ,

४ , अहोश्चिदस्मा उरुशक्तिरद्भुतः”

२ ,

२६ ,

४ ,
“अन्यामिपमुरुधारामरङ्कृतम्”

८ ,

१ ,

१० ,
“उरुप्रथाःप्रथमानम्” यजु॰

२० ,

३९ ,
“गाथयोरौ रथ उरुयुगे” ऋ॰

८ ,

९८ ,

९ ,।

५ दोर्घे च
“गतोरुमार्गाः” माघः भाषितपु स्क-त्वात् क्लीवे तृतीयाद्यचि वा पुंवत्। उरवे उरुणे इत्यादिस्त्रियां गुणवचनत्वात् वा ङीष्।
“शिरोभिस्ते गृहीत्वोर्वींस्रजमारक्तव ससः” मनुः उरीर्भावः पृथ्वा॰ इमनिच्। उरिमन् तद्भावे। पक्षेत्व, उरुत्व न॰। तल् उरुता स्त्रीअण् औरव न॰। तद्भावे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उरु¦ mfn. (-रुः-रुः-र्व्वी-रु)
1. Large, great.
2. Much, excessive.
3. Long.
4. Valuable, precious. E. ऊर्णु to cover, कु Una4di affix; ऊ is made short, and ण dropped by special rule.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उरु [uru], a. [उर्णु-कु नुलोपो ह्रस्वश्च Uṇ.1.31] (-रु-र्वी f.; compar. वरीयस्; super. वरिष्ठ)

Wide, spacious.

Great, large; जातःकुले तस्य किलोरुकीर्तिः R.6.74.

Excessive, much, abundant; धनान्युरूणि Śi.3.76.

Excellent, precious, valuable. n. Ved. Wide space, space or room.ind. Far, far off (Ved.).

Comp. अङ्गः a mountain.

the ocean. -कालः, -कालकः the creeper Cucumis Colocynthis (इन्द्रवारुणी). -कीर्ति a. renowned, wellknown; तवोरुकीर्तिः श्वशुरः सखा मे R.14.74. -कृत् a. making room, granting space; increasing; उरुकृदुरु णस्कृधि Rv. 8.75.11. -क्रम a. Ved.

taking wide strides. शं नो विष्णु- रुरुक्रमः Tait. Up.1.1.1.

of high rank. (-मः) an epithet of Viṣṇu in the dwarf incarnation; उरुक्रमस्याखिलबन्धमुक्तये समाधिनानुस्मर तद्विचेष्टितम् Bhāg.1.5.13. -क्षय a. having spacious dwellings. (-यः) a spacious dwelling. उरुक्षयेषु दीद्यत् Rv.1.118.8. -क्षितिः f. Ved. a spacious dwelling; उरुक्षितिं सुजनिमा चकार Rv.7.1.4. -गाय a.

sung or praised by the great; Asvad.16. एष पन्था उरुगायः सुशेवः Ait. Br.7.13, उरुगायोरुगीतो वा पश्यन्तीनां कुतः पुनः Bhāg.1.9.26.

offering wide scope for movement.

(यः) N. of Viṣṇu, the Āśvins, Soma and Indra.

wide space or space; (-यम् also).

praise. -ग्राहः Great restraint; उरुग्राहगृहीतानां गदां बिभ्रद् वृकोदरः Mb.5. 51.7. -चक्रि a. granting ample assistance, or allowing unrestrained motion; अहोश्चिदस्मा उरुचक्रिरद्भुतः Rv.2.26. 4. -चक्षस् a. Ved. far-seeing; समख्ये देव्या धिया संदक्षिणयो- रुचक्षसा Vāj.4.23. -जन्मन् a. nobly born; वह्नेरपां दग्धुरिवोरुजन्मा M.5.17. -ज्मन् a. having a wide path or range; न उरुष्या ण उरुज्मन्नप्रयुच्छन् Av.6.4.3. -ज्रयस्, -ज्रिa. of great speed, of mighty impetus. -तापः great heat.-धार a. Ved. giving a broad stream (of milk, as a cow). -प्रथस् a. wide-spreading, far-spread. -माणः N. of a plant, Crataeva Religiosa (Mar. वायवरणा).-मार्गः a long road. -लोक a. widely illuminating; or widely extended; ममान्तिरिक्षमुरुलोकमस्तु Rv.128.2. (-कः) the best world. (-कम्) the intermediate region between earth and heaven. -विक्रम a. valiant, mighty.-व्यचस् a. P.VI.1.17 Vārt.4. widely extended, extensive. उरुव्यचाः कण्टकः Mbh. on P.VI.1.17. -m. a malignant spirit, an imp. -व्यञ्च् a. Ved.

farreaching, capacious.

perceived in a distant place (as a sound); तुविक्षत्रामजरन्तीमुरूचीम् Vāj.21.5. -शंसa.

to be praised by many.

reigning over a wide region.

praising aloud. -शर्मन् a. Ved. widely pervading; Vāj.1.9. -षा a. granting much, or granting wide or free scope; महीमस्मभ्यमुरुषामुरु ज्रयो Rv.5. 44.6. -सत्त्व a. of mighty or great strength, powerful; सिंहोरुसत्त्वं निजगाद सिंहः R.2.33; magnanimous, of a noble nature. -स्वन a. having a loud voice, stentorian.-हारः a valuable necklace.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उरु mf( वी)n. (1. वृ; ऊर्णुUn2. i , 32 ), wide , broad , spacious , extended , great , large , much , excessive , excellent RV. AV. MBh. Ragh.

उरु m. ( उस्)N. of an आङ्गिरसA1rshBr.

उरु m. of a son of the fourteenth मनुBhP. VP.

उरु n. ( उ)wide space , space , room RV. (with कृ, to grant space or scope , give opportunity RV. )

उरु mf( वी)n. compar. वरीयस्, superl. वरिष्ठ; ([ cf. Gk. ? , ? , etc. : Hib. ur , " very " ; उरस्, " power , ability. "])

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of Bhautya Manu. Br. IV. 1. ११४.

"https://sa.wiktionary.org/w/index.php?title=उरु&oldid=493455" इत्यस्माद् प्रतिप्राप्तम्