उर्णनाभ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उर्णनाभः, पुं, (उर्णेव सूत्रं नामौ गर्मे यस्य । समामे ह्रस्वः ।) मर्क्वटकः । इति शब्दरत्नावली ॥ माक- डसा इति भाषा ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उर्णनाभ¦ m. (-भः) A spider. E. उर्ण wool, नाभि a navel, affix ड।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उर्णनाभः [urṇanābhḥ], A spider; cf. ऊर्णनाभ.

"https://sa.wiktionary.org/w/index.php?title=उर्णनाभ&oldid=493491" इत्यस्माद् प्रतिप्राप्तम्