उर्वारुक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उर्वारुकम् [urvārukam], The fruit of the above. उर्वारुकमिव बन्धनान् मृत्योर्मुक्षीय मा$मृतात् Rv.7.59.12.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उर्वारुक n. id. Hcat.

"https://sa.wiktionary.org/w/index.php?title=उर्वारुक&oldid=493506" इत्यस्माद् प्रतिप्राप्तम्