उर्वीभृत्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उर्वीभृत्¦ पु॰ उर्वीं बिभर्त्ति धारयति पालयति वा भृ--क्विप्तुक्

६ त॰।

१ पर्वते

२ राजनि च एवं पृथिवीभृद्धरणीभृदा-दयोऽप्यत्र।
“उदयति स्म तदद्भुतमालिभिर्धरणीभृद्भुवि तत्रविमृष्य यत्। अनुमितोऽपि हि बाष्पनिरीक्षणात् व्यभि-चकार न तापकरोऽनलः” नैष॰ तत्र धरणीभृत् राजापर्वतश्च अत्र व्यभिचारश्च साधनसमानाधिकरणाभाव-प्रतियोगित्वरूपः तेन साध्ये तत्सम्भवः तादृशव्यभिचारश्चउपाधिवादे चिन्तामणौ अङ्गीकृतः तच्च उपाधिशब्दे दर्शितम्

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उर्वीभृत्/ उर्वी--भृत् m. a mountain Ra1jat. Amar. etc.

"https://sa.wiktionary.org/w/index.php?title=उर्वीभृत्&oldid=493510" इत्यस्माद् प्रतिप्राप्तम्