उलुप

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उलुपः, पुं, क्ली, गुल्मिनी । शाखापत्रप्रचययुक्तलता । इत्यमरटीकासारसुन्दरी काचिन्मेदिनी च ॥

उलुपः, पुं, तृणविशेषः । इति केचिद्विश्वमेदिन्यौ ॥ उलुखड इति भाषा ।

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उलुप¦ पु॰ उरु पायते रक्ष्यते अस्मात् पा रक्षणे--अपादानेघञर्थे क रस्य लः। उलपतृणे।
“तृणोलुपपुलाकचिह्ना-नुमेयैर्जरत्कान्तारकूपैरिव” काद॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उलुप¦ mn. (-पः-पं) A spreading creeper. m. (-पः) A reed, (Saccharum cylindricum.) E. बल् to be strong, उपच् affix; also उलप and उलूप।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उलुप [ulupa], = उलप q. v.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उलुप mn. a kind of grass= उलपL.

"https://sa.wiktionary.org/w/index.php?title=उलुप&oldid=493516" इत्यस्माद् प्रतिप्राप्तम्