उल्ब

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उल्ब पुं-नपुं।

शुक्लशोणितसम्पातः

समानार्थक:उल्ब,कलल

2।6।38।2।3

दम्पती जम्पती जायापती भार्यापती च तौ। गर्भाशयो जरायुः स्यादुल्बं च कललोऽस्त्रियाम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, अचलसजीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उल्ब¦ न॰ उला दाहेन बणति वण--बा॰ ड। जरायौ गर्भवेष्टनचर्म्मणि।
“यथोल्बेनावृतीगर्भस्तथा तेनेदमावृतम्” गीता।
“तस्योत जायमानस्योल्ब आसीद्धिरण्ययः” अथ॰

४ ,

२ ,

८ ,
“गर्भो वा एष यद्वीक्षित उल्बं वासःप्रोर्णुते”।
“तस्माद्गर्भाः प्रावृता उल्बेन जायन्ते तैत्ति॰सं॰
“उल्वे गर्भवेष्टने तिष्ठति” यजु॰

५ ,

३ ,

४ ,

१८ ,
“गर्भोजरायुणावृतः उल्वं जहाति जन्मना”

१९ ,

७६ ,

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उल्ब [ulba] ल्व [lva] ण [ṇ], (ल्व) ण a.

Thick, clotted, copious, abundant (blood &c.); स्यन्नस्वेदकणोल्बणः Bk.5.83. ˚रुधिरम् Mv. 6.33.

Much, excessive, intense; प्रववर्ष च तत्रैव सहसा तोयमुल्बणम् Mb.3.9.18. केनचिन्मधुरमुल्बणरागम् Śi.1.54, 68,12.37; Ku.7.84.

Strong, powerful, great; आम्लादिभिरुल्बणैः Bhāg.3.31.7. रिपुरुल्बणभीमभोगभाजां भुजगानां जननीं जजाप विद्याम् Śi.2.41; ˚रसः U.5.26 the heroic sentiment; Dk.23,25; K.299,32. तेनैवा- त्युल्बणं तेषां कटकं घटिकात्रयम् (विहितम्) Parṇāl.5.71.

Manifest, clear; तस्यासीदुल्बणो मार्गः पादपैरिव दन्तिनः R.4.33. विनिशश्वसुरुल्बणं शयाना विकृताक्षिप्तभुजा जजृम्भिरे च Bu. Ch.5.59.

Gaudy, showy; मृगैर्मयूरैश्च समाकुलो- ल्बणम् Rām.2.15.41; अनुल्बणवेषेण K.66.

Dreadful; मया सह दहन्तीभिर्दिशश्चक्षुर्भिरुल्बणैः Bhāg.3.12.17.

Sinful; भवत्यल्पफलं कर्म सेवितं नित्यमुल्बणम् । अबुद्धिपूर्वं धर्मज्ञ कृतमु- ग्रेण कर्मणा ॥ Mb.12.291.16. -णः A particular position of hands in dancing. -णम् ind. Much, heavily (as sighing). -Comp. -रसः Valour (वीररस); विकच विकरालो- ल्बणरसः U.5.26.

उल्बम् [ulbam] उल्वम् [ulvam], उल्वम् 1 The bag which surrounds the embryo, यथोल्बेनावृतो गर्भस्तथा तेनेदमावृतम् Bg.3.38; fœtus.

The vulva

The womb; Vāj.19.76.

A cave.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उल्ब n. or उल्व(rarely अस्, m. )( उच्, " to accumulate " Un2. iv , 95 ; more probably fr. 1. वृBRD. ), a cover , envelope , esp. the membrane surrounding the embryo RV. x , 51 , 1 AV. iv , 2 , 8 VS. TS. S3Br. etc.

उल्ब mn. the vulva , womb VS. xix , 76

उल्ब mn. a cave , cavity L. ; ([ cf. Lat. alvus , vulva ; Lith. urwA , u10la.])

"https://sa.wiktionary.org/w/index.php?title=उल्ब&oldid=493531" इत्यस्माद् प्रतिप्राप्तम्