उल्लङ्घन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उल्लङ्घनम्, क्ली, (उत् + लघि + ल्युट् ।) अतिक्रमणम् । इति पुराणम् ॥ डिङ्गान इति भाषा । (यथा, कुमारे ३ सर्गे २५ श्लोकस्य टीकायां मल्लिनाथः । “समयोल्लङ्घनेन पराङ्गनासङ्गतिं प्रवृत्ते सति” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उल्लङ्घन¦ न॰ उद् + लघि--भावे ल्युट्। अतिक्रमे, ऊर्द्ध्वभाग-गमनादिना अतिक्रमणे (डिङ्गान)।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उल्लङ्घन¦ n. (-नं)
1. Leaping or passing over or beyond.
2. Exceeding, transgression. E. उद् before लघि to go, ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उल्लङ्घनम् [ullaṅghanam], 1 Leaping or passing over.

Transgression, violation.

Offence, sin; Ks.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उल्लङ्घन/ उल्-लङ्घन n. the act of leaping or passing beyond or over Mall. on Kum.

उल्लङ्घन/ उल्-लङ्घन n. transgression , trespass , offence , sin Katha1s.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उल्लङ्घन न
हुआ हो, काठ.सं. 6.8.

"https://sa.wiktionary.org/w/index.php?title=उल्लङ्घन&oldid=493537" इत्यस्माद् प्रतिप्राप्तम्