उल्लसित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उल्लसित¦ त्रि॰ उद् + लस--क्त।

१ स्फुरिते

२ उद्धते

३ हृष्टे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उल्लसित¦ mfn. (-तः-ता-तं)
1. Bright, splendid, shining.
2. Happy.
3. Eject- ed, brought to the top or surface.
4. Drawn up. E. उद् before लस् to shine, क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उल्लसित [ullasita], p. p.

Shining, brilliant, splendid.

Happy, delighted.

Drawn up, uplifted, brandishing (as a sword.) ददृशुरुल्लसितासिलतासिताः Śi.6.51.

Gleaming, fluttering. ˚हरिणकेतनः रथः V.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उल्लसित/ उल्-लसित mfn. shining , bright , brilliant Pan5car.

उल्लसित/ उल्-लसित mfn. coming forth , rising , appearing S3is3. Sa1h.

उल्लसित/ उल्-लसित mfn. ejected , brought out

उल्लसित/ उल्-लसित mfn. drawn , unsheathed (as a sword) S3is3. vi , 51

उल्लसित/ उल्-लसित mfn. merry , happy , joyful Katha1s.

उल्लसित/ उल्-लसित mfn. moving , trembling.

"https://sa.wiktionary.org/w/index.php?title=उल्लसित&oldid=493545" इत्यस्माद् प्रतिप्राप्तम्