उल्लाघ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उल्लाघः, त्रि, (उत् + लाघ् + गत्यर्थेति क्त । निपात- नात् सिद्धम् ।) गदान्निर्गतः । नीरोगः । इत्यमरः ॥ शुचिः । दक्षः । कृष्णम् । मरीचमितियावत् । इति विश्वमेदिन्यौ ॥ कृष्णमित्यत्र हृष्टभिति कस्याञ्चिन्मेदिन्यां पाठः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उल्लाघ वि।

रोगनिर्मुक्तः

समानार्थक:वार्त,निरामय,कल्य,उल्लाघ

2।6।57।2।4

रोगहार्यगदङ्कारो भिषग्वैद्यौ चिकित्सके। वार्तो निरामयः कल्य उल्लाघो निर्गतो गदात्.।

पदार्थ-विभागः : , सामान्यम्, अवस्था

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उल्लाघ¦ त्रि॰ उद् + लाघ--क्त नि॰।

१ रोगनिर्मुक्ते,

२ दक्षे,

३ शुचौ, च।

४ मरिचे पु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उल्लाघ¦ mfn. (-घः-घा-घं)
1. Recovered from sickness, convalescent.
2. Dex- trous, clever, intelligent.
3. Pure.
4. Happy, delighted. E. उद् much, लाघ to be able, अच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उल्लाघ [ullāgha], a. [P.V.III.2.55]

Recovered from sickness convalescent.

Dexterous, clever, skilful.

Pure.

Happy, delighted.

Wicked.

Black. -घः Black pepper.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उल्लाघ/ उल्-लाघ mfn. (fr. लाघ्, " to be able " , with उद्Ka1s3. on Pa1n2. 8- , 3 , 55 ) , recovered from sickness , convalescent

उल्लाघ/ उल्-लाघ mfn. dexterous , clever L.

उल्लाघ/ उल्-लाघ mfn. pure L.

उल्लाघ/ उल्-लाघ mfn. wicked L.

उल्लाघ/ उल्-लाघ mfn. happy , merry L.

उल्लाघ/ उल्-लाघ m. black pepper L.

"https://sa.wiktionary.org/w/index.php?title=उल्लाघ&oldid=493546" इत्यस्माद् प्रतिप्राप्तम्