सामग्री पर जाएँ

उल्लापन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उल्लापन¦ न॰ उद् + लप--णिच्--ल्युट्। वृत्त्यादिना व्याख्याने।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उल्लापन/ उल्-लापन n. the act of coaxing , flattering Ma1rkP.

उल्लापन/ उल्-लापन mfn. transitory , perishable Lalit.

"https://sa.wiktionary.org/w/index.php?title=उल्लापन&oldid=493550" इत्यस्माद् प्रतिप्राप्तम्