उल्लिखित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उल्लिखितः, त्रि, (उत् + लिख + क्त ।) उत्कीर्णः । तनूकृतः । इति मेदिनी ॥ चित्रितः । इति शब्द- रत्नावली ॥ ऊर्द्ध्वे लिखितः ॥ (यथा, रघुः । ६३२ ।) “त्वष्ट्रेव यन्त्रोल्लिखितो विभाति” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उल्लिखित¦ त्रि॰ उद् + लिख--क्त।

१ उत्कीर्णे

२ तनूकृते
“त्वष्ट्रेवयन्त्रोल्लिखितो विभाति” रघुः।

३ उपरि लिखिते।

४ चित्रिते

५ कर्त्तव्यतया कृतोल्लेखे पदार्थे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उल्लिखित¦ mfn. (-तः-ता-तं)
1. Thrown up, tossed.
2. Pared, made thin.
3. Scraped, scratched.
4. Painted, delineated.
5. Written over or above. E. उद् and लिखित written.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उल्लिखित [ullikhita], p. p.

Scratched, scraped &c.

Thrown up, tossed.

Written over or above.

Pared, made thin.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उल्लिखित/ उल्-लिखित mfn. slit , torn

उल्लिखित/ उल्-लिखित mfn. scratched , polished , etc.

"https://sa.wiktionary.org/w/index.php?title=उल्लिखित&oldid=493557" इत्यस्माद् प्रतिप्राप्तम्