उल्लोल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उल्लोलः, पुं, (उल्लोडयतीति । लोडृ उन्मादे + णिच् + पचाद्यच् । डलयोरैक्यात् डस्य लः ।) महा- तरङ्गः । वड ढेउ इति भाषा । तत्पर्य्यायः । क- ल्लोलः २ । इत्यमरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उल्लोल पुं।

महातरङ्गः

समानार्थक:उल्लोल,कल्लोल,उत्कलिका

1।10।6।1।1

महत्सूल्लोलकल्लोलौ स्यादावर्तोऽम्भसां भ्रमः। पृषन्ति बिन्दुपृषताः पुमांसो विप्रुषः स्त्रियाम्.।

पदार्थ-विभागः : , द्रव्यम्, जलम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उल्लोल¦ पु॰ उद + लोल--घञ्।

१ महातरङ्गे अमरः।

२ अतिचञ्चले त्रि॰। [Page1373-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उल्लोल¦ m. (-लः) A surge, a large wave or billow. E. उद् up, लोड् to be furious, अच् affix, and ड becomes ल।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उल्लोलः [ullōlḥ], a. Violently moving, excessively tremulous; ˚स्खलित Māl.5.3; ˚कल्लोल K.32 high or surging; Mv.5.2; लोल˚ violently agitated or exercised; U. 3.36. -लः A large wave or surge. उल्लोलसंक्रान्तविलोल- मूर्तिरुद्याति सिन्धोरुडुचक्रवर्ती Rām. ch.6.53.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उल्लोल/ उल्-लोल mfn. ( उद्-लो)( लुल्) , dangling , waving Comm. on MBh.

उल्लोल/ उल्-लोल m. a large wave L.

"https://sa.wiktionary.org/w/index.php?title=उल्लोल&oldid=493569" इत्यस्माद् प्रतिप्राप्तम्