उशनस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उशनस् पुं।

शुक्राचार्यः

समानार्थक:शुक्र,दैत्यगुरु,काव्य,उशनस्,भार्गव,कवि

1।3।25।1।4

शुक्रो दैत्यगुरुः काव्य उशना भार्गवः कविः। अङ्गारकः कुजो भौमो लोहिताङ्गो महीसुतः॥

पदार्थ-विभागः : नाम, द्रव्यम्, आत्मा, ऋषिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उशनस्¦ पु॰ वश--कनसि सम्प्र॰। भार्गवे शुक्रे। सौ उशनासंबुद्धौ उशनन्--उशन,--उशनः।
“अध्यापितस्योशन-सापि नीतिम्” कुमा॰। उशनसा प्रोक्तम् अण्। औशनसतत्कृते धर्मशास्त्रे
“मन्वत्रिर्विष्णुहारीतयाज्ञवल्क्योश-नोऽङ्गिराः” इत्युपक्रम्य
“धर्मशास्त्रप्रयोजकाः याज्ञ॰। तस्येदम् अण्। तदीये त्रि॰ स्त्रियां ङीप् औशनसी नीतिः। अयञ्चासुराणां पुरोहितः यथोक्तम्
“सुराणामसुराणाञ्चसमजायत वै मिथः। ऐश्वर्य्यं प्रति संघर्षस्त्रैलोक्ये सच-राचरे। जिगीषया ततो देवावव्रिरेऽङ्गिरसं मुनिम्। पौरहित्येन याज्यार्थे काव्यं तूशनसं परे। ब्राह्मणौतावुभौ नित्यमन्योन्यस्पर्द्धिनौ नृप!” भा॰ आ॰

७६ अ॰।
“असुराणामुपाध्यायः शुक्रस्त्वृषिसुतोऽभवत्। ख्याता उशनसः पुत्राश्चत्वारोऽसुरयाजकाः” भा॰ आ॰

६५ अ॰। सच भृगुपुत्रः भा॰ आ॰

६६ अ॰ उक्तः
“भृगोःपुत्रः कविर्विद्वान् शुक्रः कविसुतो ग्रहः। त्रैलोक्यप्राणयात्रार्थं वर्षावर्षे भयाभये। स्वयम्भुवा नियुक्तः[Page1374-a+ 38] सन् भुवनं परिधावति। योगाचार्य्योमिताहारो दैत्या-नामभवद्गुरुः”। तस्य नक्षत्रविशेषगत्या वर्षादिफला-दिकम् वृ॰ सं॰

९ अ॰ उक्तम्
“नागगजैरावतवृषभगोजर-द्गवमृगाजदहनाख्याः। अश्विन्याद्याः कैश्चित् त्रिभाःक्रमाद्वीथयः कथिताः। नागा तु पवनयाम्यानलानिपैतामहात्त्रिभात्त्रिस्त्रः। गोवीथ्यामश्विन्यः पौष्णं द्वेचापि भाद्रपदे। जरद्गव्यां श्रवणात् त्रिभं मृगाद्यात्त्रिभं च मैत्राद्यम्। हस्तविशाखात्वाष्ट्राण्यजेत्यषाढा-द्वयं दहना। तिस्रस्तिस्रस्तासां क्रमादुदङ्मध्ययाम्य-मार्गस्थाः। तासामप्युत्तरमध्यदक्षिणावस्थितैकैका। वोथीमार्गानपरे कथयन्ति यथा स्थिता भमार्गस्य। नक्षत्राणां तारा याम्योत्तरमध्यमांस्तद्वत्। उत्तरमार्गोयाम्यादिर्निगदितो मध्यमस्तु भाग्याद्यः। दक्षिणमा-र्गोऽषाढादिः कैश्चिदेवं कृता मार्गाः। ज्योतिषमागम-शास्त्रं विप्रतिपत्तौ न योग्यमस्माकम्। स्वयमेव विक-ल्पयितुं किन्तु बहूनां मतं वक्ष्ये। ( उत्तरवीथिषु शुक्रः सुभिक्षशिवकृद्गतोऽस्तमुदयं वा। मध्यासुमध्यफलदः कष्टफलो दक्षिणस्थासु। अत्युत्तमोत्तमोनं सम-मध्यन्यूनमधमकष्टफलम्। कष्टतमं सौम्याद्यासु वीथिषुयथाक्रमं ब्रूयात्। भरणीपूर्वं मण्डलमृक्षचतुष्कं सुभि-क्षकरमाद्यम्। वङ्गाङ्गमहिषवाह्लीककलिङ्गदेशेषु भयज-ननम्। अत्रोदितमारोहेद्ग्रहोऽपरो यदि सितं ततोहन्यात्। भद्राश्वशूरसेनकयौधेयककोटिवर्षनृपान्। भ-चतुष्टयमार्द्रादां द्वितीयममिताम्बुशस्यसम्पत्त्यै। विप्रा-णामशुभकरं बिशेषतः क्रूरचेष्टानाम्। अन्यनात्रा-क्रान्ते म्लेच्छाटविकाश्वजाविगोमन्तान्। गोनर्दनीचशूद्रान् वैदेहांश्चानयः स्पृशति। विचरन् मघादिप-ञ्चकमुदितः शस्यप्रणाशकृच्छुक्रः। क्षुत्तस्करभयजननोनीचोन्नतिसङ्करकरश्च। चित्राद्येऽवष्टब्धो हन्त्ययेना-विकाञ्छबरशूद्रान्। पुण्ड्रापरान्तशूलिकवनवासिद्रविड-सामुद्रान्। स्वात्याद्यं भत्रितयं मण्डलमेतच्चतुर्थमभयक-रम्। ब्रह्मक्षत्रसुभिक्षाभिवृद्धये मित्रभेदाय। अत्रा-क्रान्ते मृत्युः किरातभर्तुः पिनष्टि चेक्ष्वाकून्। प्रत्यन्ता-वन्तिपुलिन्दतङ्गणाञ्छूरसेनांश्च। ज्येष्ठाद्यं पञ्चर्क्षं क्षुत्त-स्कररोगदं प्रबाधयते। काश्मीराश्मकमत्स्यान् सचारुदे-वानवन्तींश्च। आरोहेऽत्राभीरान् द्रविडाम्बष्ठत्रिगर्तसौ-राष्ट्रान्। नाशयति सिन्धुसौवीरकांश्च काशीश्वरस्य बधः। षष्ठं षण्नक्षत्र शुभमेतन्मण्डलं धनिष्ठाद्यम्। भूरिध-[Page1374-b+ 38] नगोकुलाकुलमनल्पधान्यं क्वचित् सभयम्। अत्रारोहेशूलिकगान्धरावन्तयः प्रपीड्यन्ते। वैदेहबधः, प्रत्यन्तयवन-शकदासपरिवृद्धिः। अपरस्यां स्वात्याद्यं ज्येष्ठाद्यं चापिमण्डलं शुमदम्। पित्र्याद्यं पूर्वस्यां शेषाणि यथोक्तफ-लदानि। दृष्टोऽनस्तगतेऽर्के भयकृत् क्षुद्रोगकृत् समस्त-महः। अर्धदिवसं च सेन्दुर्नृपवलपुरभेदकृच्छुक्रः। भि-न्दन् गतोऽनलर्क्षं कूलातिक्रान्तवारिवाहाभिः। अव्यक्त-तुङ्गनिम्ना समा सरिद्भिर्भवति धात्री। प्राजापत्ये शकटेभिन्नेकृत्वेव पातकं वसुधा। केशास्थिशकलशवला कापा-लमिव व्रतं धत्ते। सौम्योपगतो रसशस्यसङ्क्षयायोशनाःसमुद्दिष्टः। आर्द्रागतस्तु कोशलकलिङ्गहा सलिलनिकर-करः। अश्मकवैदर्भाणां पुनर्वसुस्थे सिते महाननयः। पुष्ये पुष्टा वृष्टिर्विद्याधरगणविमर्दश्च। अश्लेषासु भुज-ङ्गमदारुणपीडावहश्चरञ्छुक्रः। भिन्दन् मघां महामात्र-दोषकृद्भूरिवृष्टिकरः। भाग्ये शवरपुलिन्दप्रध्वंसकरोऽ-म्बुनिवहमोक्षाय। आर्यम्णे कुरुजाङ्गलपाञ्चालघ्नः स-लिलदायी। कौरवचित्रकराणां हस्ते पीडा जलस्य चनिरोधः। कूपकृदण्डजपीडा चित्रास्थे शीभना वृष्टिः। स्वातौ प्रभूतवृष्टिर्दूतबणिग्नाविकान् स्पृशत्यनयः। ऐ-न्द्राग्न्येऽपि सुवृष्टिर्बणिजां च भयं विजानीयात्। मैत्रे क्षत्रविरोधो ज्येष्ठायां क्षत्रमुख्यसन्तापः। मौलि-कभिषजां मूले त्रिष्वपि चैतेष्वनावृष्टिः। आप्ये सलिलज-पीडा विश्वेशे व्याधयः प्रकुप्यन्ति। श्रवणे श्रवणव्याधिःपाषण्डिभयं धनिष्ठासु। शतभिषजि शौण्डिकानामजै-कपे द्यूतजीविनां पीडा। कुरुपाञ्चालानामपि करोतिचास्मिन् सितः सलिलम्। अहिर्बुध्न्ये फलमूलताप-कृद्यायिनां च रेवत्याम्। अश्विन्यां हयपानां याम्येतु किरातयवनानाम्। चतुर्दशे पञ्चदशे तथाष्टमे तमि-स्रपक्षस्य तिथौ भृगोः सुतः। यदा व्रजेद्दर्शनमस्तमेति वातदा मही वारिमयीव लक्ष्यते। गुरुर्भृगुश्चापरपूर्वकाष्ठयोःपरस्परं सप्तमराशिगौ यदा। तदा प्रजा रुग्भयशोकपीडि-ता न वारि पश्यन्ति पुरन्दरोज्झितम्। यदा स्थिताजीवबुधारसूर्यजाः सितस्य सर्वेऽग्रपथानुवर्त्तिनः। नृना-गविद्याधरसङ्गरास्तदा भवन्ति वाताश्च समुच्छ्रितान्तकाः। न मित्रभावे सुहृदो व्यवस्थिताः क्रियासु सम्यग्नरताद्विजातयः। न चाल्पमप्यम्बु ददाति वासवो भिनत्तिवज्रेण शिरांसि भूभृताम्। शनैश्चरे म्लेच्छबिडालकु-ञ्जराः खरा महिष्योऽसितधान्यशूकराः। पुलिन्दशूद्राश्च[Page1375-a+ 38] सदक्षिणापथाः क्षयं व्रजन्त्यशिवमरुद्गदीद्भवैः। निहन्तिशुक्रः क्षितिजेऽग्रतः प्रजा हुताशशस्त्रक्षुदवृष्टितस्करैः। चराचरं व्यक्तमथोत्तरापथं दिशोऽग्निविद्युद्रजसा चपीडयेत्। वृहस्पतौ हन्ति पुरःस्थिते सितः सितंसमस्तं द्विजगोसुरालयान्। दिशं च पूर्वां करकासृ-जोऽम्बुदा गलेगदा भूरि भवेच्च शारदम्। सौम्योऽस्तो-दययोः पुरो भृगुसुतस्यावस्थितस्तोयहृद् रोगान् पित्त-जकामलांश्च कुरुते पुष्णाति च ग्रैष्मिकम्। हन्यात्प्रव्रजिताग्निहोत्रिकभिषग्रङ्गोपजीव्यान् हयान् वैश्यान्गाः सह वाहनैर्नरपतीन् पीतानि पश्चाद्दिशम्। शि-खिभयमनलाभे शस्त्रकोपश्च रक्ते कनकनिकषगौरेव्याधयो दैत्यपूज्ये। हरितकपिलरूपे श्वासकासप्रकोपःपतति न सलिलं खाद्भस्मरूक्षासिताभे। दधिकुमुद-शशाङ्ककान्तिभृत् स्फुटविकसत्किरणो वृहत्तनुः। सुगतिर-विकृतो जयान्वितः कृतयुगरूपकरः सिताह्वयः”
“उशनेकाव्याय” ऋ॰

६ ,

२० ,

११ ।
“उशने उशनसे” भा॰ छान्दसम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उशनस्¦ m. (-नाः) A name of SUKRA, regent of the planet Venus. E. वस् to wish, कनसि Una4di aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उशनस् [uśanas], m. [वश्-कनसि संप्र˚ Uṇ.4.238] (Nom. sing. उशना; Voc. sing. उशनन्, उशन, उशनः) N. of Śukra, regent of the planet Venus, son of Bhṛigu and preceptor of the Asuras. In the Vedas he has the epithet (or patronymic name) Kāvya given to him, probably because he was noted for his wisdom; मित्रावरुणावुशनां काव्यम् (अवथः) Av.4.29.6. cf. कवीनामुशना कविः Bg. 1.37; He is also known as a writer on civil and religious law (Y.1.4). and as an authority on civil polity; शास्त्रमुशनसा प्रणीतम् Pt.5; अध्यापितस्योशनसापि नीतिम् Ku.3.6.-Comp. -प्रियम् A kind of gem Called गोमेद (वैडूर्य ?)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उशनस् m. आ( Pa1n2. 7-1 , 94 ; Ved. acc. आम्; Ved. loc. and dat. ए; voc. अस्, अ, and अन्Ka1s3. on Pa1n2. )N. of an ancient sage with the patronymic काव्यRV. AV. iv , 29 , 6 Kaus3. (in later times identified with शुक्र, the teacher of the असुरs , who presides over the planet Venus)

उशनस् m. N. of the planet Venus MBh. Ya1jn5. Pan5cat. etc.

उशनस् m. N. of the author of a धर्म-शास्त्रHcat. i , 5

उशनस् m. ( उशनसः स्तोमm. N. of a verse ( RV. v , 29 , 9 ) to be muttered by one who thinks himself poisoned A1s3vS3r. v , 9 , 1. )

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of Dharma. Performed a hundred अश्वमेध sacrifices. Father of Rucaka. भा. IX. २३. ३४.
(II)--the son of Bhava and धात्री (ओषा-वा। प्।). Br. II. १०. ७७; वा. २७. ५०.
(III)--a son of सुयज्ञ, and a performer of १०० अश्वमेधस्; father of Marutta. Br. III. ७०. २३-4; M. ४४. २३.
(IV)--The preceptor of the Daityas and Asuras; फलकम्:F1:  वा. 3. 5; ६२. ८०; वा. ६५. ७४.फलकम्:/F on शिशुमारचक्र; फलकम्:F2:  भा. V. २३. 7.फलकम्:/F disciple of the father of बृहस्पति and leader of a side of Soma (पार्ष्णि); फलकम्:F3:  वा. ९०. ३०.फलकम्:/F father of देवयानी; by his curse ययाती could not enjoy his youth to the full and hence requested his sons to give their youth in exchange for his old age. फलकम्:F4:  ६५. ८४; ९३. ३०; १०३. ५९.फलकम्:/F Praised अमरकण्टकक्षेत्र; फलकम्:F5:  वा. ७७. १४.फलकम्:/F a sage; फलकम्:F6:  वा. ३०. ८५; ५९. ९०.फलकम्:/F see शुक्र।
(V)--a son of गोकर्ण, the अवतार् of the १६थ् द्वापर। वा. २३. १७३.
(VI)--the son of पृथुश्रवस्, performed १०० अश्वमेधस्। वा. ९५. २३. [page१-248+ ३१]
(VII)--the planet Venus above Budha; above is अङ्गारक. Vi. II. 7. 7-8.
(VIII)--the वेदव्यास of the third द्वापर; फलकम्:F1:  Vi. III. 3. १२.फलकम्:/F an author on नीतिशास्त्र; फलकम्:F2:  Vi. I. १९. २६.फलकम्:/F on the efficacy of तपस्; फलकम्:F3:  Vi. I. १२. ९८-103.फलकम्:/F jealous of बृहस्पति joined Candra in the तारकामय war and acted as पार्ष्णिग्राह. फलकम्:F4:  Vi. IV. 6. १२.फलकम्:/F
(IX)--the son of पृथुतम; he performed १०० अश्वमेधस्; father of शितपु. Vi. IV. १२. 8-9.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


UŚANAS : The teacher Śukra, the son of the hermit Bhrgu. (See under Śukra).


_______________________________
*11th word in left half of page 813 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=उशनस्&oldid=426751" इत्यस्माद् प्रतिप्राप्तम्