उष

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उष उ बधे, दहि । इति कविकल्पद्रुमः ॥ (भ्वादिं- परं-सकं-सेट् ।) ह्रस्वादिः । उ ओषित्वा उष्ट्वा । ओषति । क्त्वावेट्त्वान्नेमडीश्वीत्यादिना इमो निषेधे निष्ठायां उष्टः । दहि भस्मीकरणे । इति द्बुर्गादासः ॥

उष बधे । दहि । इति कविकल्पद्रुमः ॥ (भ्वादिं-परं- सकं-सेट् ।) ओषति । उषितः । दहि भस्मी- करणे । इति दुर्गादासः ॥ (यथा, मनुः । ९ । २७३ । “यश्चापि धर्म्मसमयात् प्रच्युती धर्म्मजीवनः । दण्डेनैव तमप्योषेत् स्वकाद्धर्म्माद्धि विच्युतम्” ॥)

उषम्, क्ली, (उष + क ।) पांशुजलवणम् । इति रत्न- माला ॥

उषः, पुं, (उष + क ।) कामी । गुग्गुलुः । रात्रि- शेषः । दिनम् । इति मेदिनी ॥ (दहनबधकर्त्तरि, त्रि ।) क्षारमृत्तिका । इति शब्दरत्नावली ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उष¦ दाहे बधे च भ्वा॰ पर॰ सक॰ सेट्। ओषति औषीत् औषाम्बभूव आस चकार उवोष ओषित्वा। णोषितः--उषितः। उष्मा। कर्म्मणि उष्यते ओषामासे ऊषे
“ओषामासे मत्सरोत्पातवाताश्लिष्यद्दन्तक्ष्मारुहाम्” माघः।
“हिरण्यमायु-रन्नञ्च भूर्गौश्चाप्योषतस्तनुम्” मनुः।
“दण्डेनैव तमप्योषेत्स्वकाद्धर्म्माद्धि विच्युतम्” मनुः ओषाञ्चकार कामाग्नि-र्दशवक्त्रमहर्निशम्” भट्टिः
“चिचेत रामस्तत्कृच्छ्रमोषाञ्चक्रेशुचेश्वरः” भट्टिः तस्य
“मूत्रप्रतीघातादुष्यते चूष्यते दह्यतेपच्यते इव” सुश्रुतः।

उष¦ दाहे बधे च भ्वा॰ पर॰ सेट् उदित् सक॰ सेट्। ओषति औषीत् ओषाम् बमूव--आस--चकार उवोष। उदित्त्वात् ओषित्वा उष्ट्वा वेट्। क्त। उष्टः। ओषणः। अभि--सर्व्वतो दाहे।
“योऽभ्युष्टमिश्र इव” शत॰ ब्रा॰

११ ,

२ ,

७ ,

२३ । अभित ओषणं अभ्युष्ट सर्व्वतोदाहः तेन-भिश्र इव” भा॰। अव--अधःसन्तापनेन दाहे। अवोषः अधोभागे दग्धो अन्नभेदः अपूपादि॰। उद्--आधिक्येन दाहे।
“मा मोदोषिष्टम् मा मा हिंसिष्ट-म्” शत॰ ब्रा॰

१ ,

५ ,

१ ,

२५ ।
“युवां मामुत्कृष्टमाधि-क्येन वा उदोषिष्टं दाहं काष्टम्” भा॰। उप--सामीप्येन दाहे।
“अग्निना वा कक्षमुपोषेत्” आश्व॰गृ॰

२ ,

४ ,

९ । तमग्निभिः समुपोषेत्तदेनम्” शत॰ ब्रा॰

१२ ,

५ ,

१ ,

१३ । उपवासे च उपोषणम्। प्रति--प्रतिदाहे।
“स त्वमग्ने प्रतीकेन प्रत्योषः यातुधान्यः” ऋ॰

१० ,

११

८ ,

८ । प्रत्येकदाहे च
“प्रत्युष्टं रक्षः प्रत्युष्टाअरातयः” यजु॰

१ ,

७ ,
“प्रत्युष्टं प्रत्येकं दग्धम्” वेददी॰।

उष¦ त्रि॰ उष--क।

१ दाहके

२ सन्ध्यात्रयसमये

३ कामिनि

४ गुग्गुलौ।

५ रात्रिशेषे पु॰ मेदि॰। रात्रिशेषश्च मुहूर्त्ता-त्मककालः पञ्चपञ्चाशदघटिकोत्तरसूर्यार्द्धोदयपर्यन्त-कालः।

६ दिवसे पु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उष¦ r. 1st cl. (ओषति) To burn. (उ,) उषु (ओषति) To kill or injure: with प्र prefixed, this root makes प्रोषति, &c.

उष¦ m. (-षः)
1. Early morning, dawn, day-break.
2. A libidinous man.
3. Bdellium.
4. Saline earth. f. (-षा)
1. A cow.
2. Burning, scorch- ing.
3. A proper name, the wife of ANIRUDD'HA.
4. Night.
5. A pot; also उखा। ind. The end of night or day-break. E. उष् to burn, क affix and fem. do टाप्; the affix of the particle is का।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उष [uṣa], a. Burning.

षः Early morning, dawn, daybreak.

A libidinous man,

Saline earth.

Bdellium.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उष m. (for 2. See. s.v. )early morning , dawn , daybreak L.

उष m. bdellium

उष m. saline earth L.

उष n. fossile salt L. (See. ऊष.)

उष (for 1. See. col. 1) m. (probably for उश, fr. वश्; See. उश-दह्) , a lover L.

उष See under उष्

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Uṣa, ‘salt ground,’ occurs as a variant of Ūṣa in the Maitrāyaṇī Saṃhitā (i. 6, 3).
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=उष&oldid=493583" इत्यस्माद् प्रतिप्राप्तम्