उषर्बुध

विकिशब्दकोशः तः

उषर्बुध अर्थ अग्नि अस्ति।

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उषर्बुधः, पुं, (उषसि प्रातर्बुध्यते प्रकाशते । उषस् + बुध् + क ।) अग्निः । इत्यमरः ॥ रक्तचित्रकः । रांचिता इति भाषा ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उषर्बुध पुं।

अग्निः

समानार्थक:अग्नि,वैश्वानर,वह्नि,वीतिहोत्र,धन्ञ्जय,कृपीटयोनि,ज्वलन,जातवेदस्,तनूनपात्,बर्हि,शुष्मन्,कृष्णवर्त्मन्,शोचिष्केश,उषर्बुध,आश्रयाश,बृहद्भानु,कृशानु,पावक,अनल,रोहिताश्व,वायुसख,शिखावत्,आशुशुक्षणि,हिरण्यरेतस्,हुतभुज्,दहन,हव्यवाहन,सप्तार्चिस्,दमुनस्,शुक्र,चित्रभानु,विभावसु,शुचि,अप्पित्त,धूमकेतु,त्रेता,तमोनुद्,शिखिन्,विरोचन,धिष्ण्य,बहुल,वसु,तमोपह

1।1।54।1।5

बर्हिः शुष्मा कृष्णवर्त्मा शोचिष्केश उषर्बुधः। आश्रयाशो बृहद्भानुः कृशानुः पावकोऽनलः॥

अवयव : अग्निज्वाला,अग्निकणः,अग्नितापः,अग्नेः_निर्गतज्वाला

पत्नी : अग्नेः_प्रिया

सम्बन्धि2 : अरणिः

 : बडवाग्निः, वनवह्निः, वज्राग्निः, आकाशादिष्वग्निविकारः, यागवेदिकायाम्_दक्षिणभागे_स्थिताग्निः, गार्हपत्याग्निः, आहवनीयाग्निः, दक्षिणगार्हपत्याहवनीयाग्नयः, संस्कृताग्निः, अग्निनाम, दक्षिणाग्नित्वेन_संस्कृत_गार्हपत्याग्निः, करीषाग्निः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उषर्बुध¦ त्रि॰ उषसि बुध्यते बुध--क अहरा॰ नित्यं रः। अग्निहोत्रकाले प्रबुद्धे।
“इममू षुवो अतिथिमुषर्बुधम्” ऋ॰

६ ,

१५ ,

१ ।

२ अग्नौ पु॰

३ चित्रकवृक्षे च अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उषर्बुध¦ m. (-धः) Fire. E. उषस् dawn, बुध् to know, क aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उषर्बुध/ उषर्--बुध mfn. id. RV. iii , 2 , 14 ; vi , 15 , 1

उषर्बुध/ उषर्--बुध mfn. fire L.

उषर्बुध/ उषर्--बुध mfn. a child L.

उषर्बुध/ उषर्--बुध mfn. Ricinus Communis L.

"https://sa.wiktionary.org/w/index.php?title=उषर्बुध&oldid=493588" इत्यस्माद् प्रतिप्राप्तम्