उषस्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उषः, [स्] क्ली, (ओषति नाशयत्यन्धकारम् । उष + “उषः किदिति” ४ । २३३ । उणादिसूत्रेण असिः ।) प्रत्यूषः । इत्यमरः । (“आसीदासन्ननिर्व्वाणः प्रदीपार्च्चिरिवोषसि” । इति रघुः । १२ । १ । तथा, माधे । ११ । १७ । “पुनरुषसि विविक्तैर्मातरिश्वावचूर्ण्य” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उषस् नपुं।

प्रत्यूषः

समानार्थक:प्रत्यूष,अहर्मुख,कल्य,उषस्,प्रत्युषस्,व्युष्ट,विभात,गोसर्ग,प्रभात,उषा

1।4।2।2।4

घस्रो दिनाहनि वा तु क्लीबे दिवसवासरौ। प्रत्यूषोऽहर्मुखं कल्यमुषःप्रत्युषसी अपि। व्युष्टं विभातं द्वे क्लीबे पुंसि गोसर्ग इष्यते॥

पदार्थ-विभागः : , द्रव्यम्, कालः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उषस्¦ प्रभातीभावे कण्ड्वा॰ पर॰ सक॰ सेट्। उषस्यति औ-षस्यीत् औषसीत् उषस्याम् साम् बभूव आस चकार।

उषस्¦ न॰ ओषत्यन्धकारम् उष--असुन् किच्च।

१ प्रत्यूषे,
“उष उषो हि वसो अग्रमेषि”

१० ,

८ ,

४ । स च कालः।
“पञ्चपञ्च उषःकालः” स्मृतेः पञ्चपञ्चाशद्वटिकोत्तरः।
“आसीदासन्ननिर्वाणः प्रदीपार्च्चिरिवोषसि” रघुः।
“पुन-रुषसि विविक्तैर्मातरिश्वावचूर्ण्य” माघः

२ सन्ध्यात्रये स्त्री
“इह स्युरिन्द्राय पूर्व्वीरुषसोदुहानाः” ऋ॰

६ ,

२८ ,

१ । तेनउषा उषसौ--उषस इत्यादि भकारादौ परे वेदे सस्य दःउषद्भिः सि॰ कौ॰।
“निम्रुच उषसस्तक्ववीरिव” ऋ॰

१ ,

१५

१ ,

५ ,

३ तदभिमानिदेवताभेदे अस्य देव-ताद्वन्द्वे पूर्ब्बापरयोः उषासादेशः।
“नक्तोषासा सु-पेशसा” ऋ॰

१ ,

१४

२ ,

७ । तदभिमानिदेवताभेदाभिधा-यित्वेन देवताद्वन्द्वः।
“जिगीषोषासानक्ता सुदुघेव धेनुः”

१ ,

१८

६४ ,। आदिपदलोपोऽपि उषासावश्विना” यजु॰

२१ ,

५० । नक्तोषासाविति प्राप्ते आदिपदलोपःवेददी॰।
“उषासा वां सुहिरण्ये” यजु॰

२९ ,

६ । नक्तोषासावित्यर्थः वेददी॰।
“साऽस्य देवता यत्। उषस्यतद्देवताके पश्वादौ” कृष्णाञ्जिरल्पाञ्जिर्महाञ्जिस्त उषस्यः” यजु॰

२४ ,

४ , उषस्या उषादेवताकाश्चतुर्थे यूपे नियोज्याः” [Page1378-a+ 38] वेददी॰

४ ब्राह्ममुहूर्त्ते
“उषावै अश्वस्य मेध्यस्य विव्याध” वृ॰ उ॰।
“उषा ब्राह्मो मुहूर्त्तकालः” श॰ भा॰।

५ दिवोदुहितृदेवतायाम् स्त्री प्रौढमनोरमा।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उषस्¦ n. (-षः)
1. The dawn, morning. f. (-सी) The end of the day, twi- light. E. उष् to burn, असि Una4di aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उषस् [uṣas], f.

Dawn, morning; मधु नक्तमुतोषसः Bṛi. Up. प्रदीपार्चिरिवोषसि R.12.1; उषसि उत्थाय rising at day-break.

Morning light; cf. Aurora; (personified as the daughter of heaven and sister of the Ādityas).

The deity that presides over the morning and evening twilights (used in dual); उषसौ or उषासौ.

The outer passage of the ear.

The Malaya range.

Evening.-सी The end of the day, evening twilight. -Comp. -करः The moon. -कलः A cock. -पतिः Aniruddha.-बुध् a. awakening with the morning light, early awaked. -बुध a. awakening early; केतुं दिवो रोचनस्था- मुषर्बुधम् Rv.3.2.14.

(धः) fire; U.6.

A child.

N. of a tree (चित्रक).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उषस् f. ( nom. pl. उषासस्and उषसस्; instr. pl. उषद्भिस्RV. i , 6 , 3 ; See. Ka1s3. on Pa1n2. 7-4 , 48 )morning light , dawn , morning (personified as the daughter of heaven and sister of the आदित्यs and the night) RV. AV. S3Br. S3ak. etc.

उषस् f. the evening light RV. x , 127 , 7

उषस् f. N. of a wife of भव(= ?) or रुद्रVP.

उषस् f. du. ( उषासौ, आसा, and असा)night and morning RV. VS. etc.

उषस् n. ( अस्)daybreak , dawn , twilight Un2. iv , 233 L.

उषस् n. the outer passage of the ear L.

उषस् n. the मालयrange L.

उषस् n. ([ cf. Gk. ? ; Lat. aurora ; Lith. ausz-ra ; Old High Germ. o7s-tan.])

उषस् See under उष्

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--the wife of विभावसु; mother of व्युष्ट and two other sons. भा. VI. 6. १६.
(II)--Night: a mind-born mother. M. १७९. २०; वा. ५०. १६१.
(III)--created by ब्रह्मा from his feet; फलकम्:F1:  Vi. I. 5. ४९.फलकम्:/F camels belonging to the ताम्र line. फलकम्:F2:  Vi. I. २१. १७.फलकम्:/F [page१-250+ २८]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उषस् स्त्री.
उषा देवी, जै.ब्रा. I.21०।

"https://sa.wiktionary.org/w/index.php?title=उषस्&oldid=493590" इत्यस्माद् प्रतिप्राप्तम्