उष्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उष् [uṣ], 1 P. (ओषति, उवोष, ओषाञ्चकार, ओषित-उषित-उष्ट)

To burn, consume; ओषाञ्चकार कामाग्निर्दशवक्त्रमहर्निशम् Bk.6.1,14.62; Ms.4.189.

To punish, chastise; दण्डेनैव तमप्योषेत् Ms.9.273.

To kill, injure.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उष् cl.1 P. (connected with 3. वस्See. ) ओषति, ओषां-चकार, and उवोष( Pa1n2. 3-1 , 38 ; 3. pl. ऊषुःKa1s3. on Pa1n2. 6-4 , 78 ) , ओषिता, ओषिष्यति, औषीत्Dha1tup. xvii , 45 : cl.9 P. ( p. उष्णत्RV. ii , 4 , 7 )to burn , burn down (active) RV. AV. S3Br. Mn. iv , 189 S3is3. ; to punish , chastise Mn. ix , 273 : Pass. उष्यते, ओषां-चक्रे, to burn (neuter) Sus3r. Car. Bhat2t2.

उष् f. (only अस्gen. sg.) early morning , dawn RV. AV. xvi , 6 , 6

उष् f. pl. ( उषस् तिस्रःmorning , midday , and evening RV. ; viii , 41 , 3. )

उष् See under उष्

"https://sa.wiktionary.org/w/index.php?title=उष्&oldid=493598" इत्यस्माद् प्रतिप्राप्तम्