उष्ट्रः

विकिशब्दकोशः तः

उष्ट्रः

उष्ट्रः

संस्कृतभाषा[सम्पाद्यताम्]

  • क्रमेलः, क्रमेलकः, महाङ्गः, मयः, वणिग्वहः, शरभः, दीर्घग्रीवः, करभः, औष्ट्रकम्।


अर्थः[सम्पाद्यताम्]

  • उष्ट्रः नाम क्रमेलः।

आङ्ग्लभाषा[सम्पाद्यताम्]

  • उष्ट्रः - Camel.
  • करभः - A Young Camel.
  • औष्ट्रकम् - A Flock of Camels.

अनुवादाः[सम्पाद्यताम्]

  • कन्नड - ಒಂಟೆ.
  • तेलुगु - వొంటె.
  • हिन्दी - उष्ट्र.

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उष्ट्रः, पुं, (उष + “उषिखनिभ्यां कित्” । ४ । १६१ । इत्युणादिसूत्रेण ष्ट्रन् किच्च ।) वाह्यरथः । इति धरणी ॥ पशुविशेषः । उट् इति भाषा । तत्प- र्य्यायः । क्रमेलकः २ मयः ३ महाङ्गः ४ । इत्य- मरः ॥ दीर्घगतिः ५ बली ६ करभः ७ दासेरकः ८ धूसरः ९ लम्बोष्ठः १० रवणः ११ महाजङ्घः १२ जवी १३ जाङ्घिकः १४ दीर्घः १५ शृङ्खलकः १६ महान् १७ महाग्रीवः १८ महानादः १९ महा- ध्वगः २० महापृष्ठः २१ बलिष्ठः २२ । इति राज- निर्घण्टः ॥ दीर्घजङ्घः २३ ग्रीवी २४ धूम्रकः २५ शरभः २६ । इति जटाधरः ॥ क्रमेलः २७ कण्ट- काशनः २८ भोलिः २९ बहुकरः ३० अध्वगः ३१ मरुद्विपः ३२ वक्रग्रीवः ३३ । इति शब्दरत्नावली ॥ वासन्तः ३४ कुलनाशः ३५ । इति त्रिकाण्डशेषः ॥ कुशनामा ३६ मरुप्रियः ३७ द्विककुत् ३८ दुर्ग- लङ्घनः ३९ भूतघ्नः ४० दासेरः ४१ दीर्घग्रीवः ४२ केलिकीर्णः ४३ । इति हेमचन्द्रः ॥ (यथा मनुः ४ । १२० । “नाधीयिताश्वमारूढो न रथं न च हस्तिनम् । न नावं न खरं नोष्ट्रं नेरिणस्थो न यानगः” ॥ “उष्ट्रयानं समारुह्य खरयानं तु कामतः” । इति च मनुः । ११ । २९ ॥)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उष्ट्रः [uṣṭrḥ], [उष्-ट्रन्-किच्च Uṇ.4.161.]

Camel; अथोष्ट्रवामी- शतवाहितार्थम् R.5.32; Ms.3.162,4.12,11.22.

A buffalo.

A bull with a hump.

A cart or carriage.

ष्ट्री A she-camel.

An earthen vessel in the shape of a camel.

Bignonia Spathacea (Mar. मेडशिंगी). [cf. Pers. ushtar; Zend ustra.] -Comp. -अक्षः A camel-eyed (horse) उष्ट्राक्षाः प्रियदर्शनाश्च सुभगाः श्वासैः सुगन्धैश्च ये; Bhoja's Śālilhotra. -कर्णिका (pl.) N. of a country or its inhabitants, in the south. -काण्डी A thistle dear to camels, Echinops echinatus (Mar. उंटकटारी). -क्रोशिन् a. making a noise like a camel.-गोयुगम् a couple of camels; यथा गोस्तद्वदुष्ट्रस्य युगं उष्ट्रगो- युगम् Mbh. on P.V.2.29. -ग्रीवः, -शिरोधरः piles.-निषदनम् A particular posture among Yogins. -पादिका Jasminum Zambac (Mar. मोगरा). -प्रमाणः A kind of fabulous eight-footed animal शरभ. -यानम् camellitter.

"https://sa.wiktionary.org/w/index.php?title=उष्ट्रः&oldid=506627" इत्यस्माद् प्रतिप्राप्तम्