उष्ट्रिका

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उष्ट्रिका, स्त्री, (उष्ट्रस्याकृतिरिवावयवो यस्याः । उष्ट्रस्य स्त्री वा ॥) मृत्तिकाभाण्डभेदः । (यथा माघे १२ । १६ । “धूर्भङ्गविक्षेपविदारितोष्ट्रिका” ।) उष्ट्रभार्य्या । इति मेदिनी ॥ वृश्चिकालीवृक्षः । इति राज- निर्घण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उष्ट्रिका¦ स्त्री उष्ट्रस्याकारः पृष्ठावयव इव आकारोऽस्त्यस्याःठन्। मृण्मये मद्यभाण्डभेदे विश्वः
“धूर्भङ्गविक्षेपविदारि-तोष्ट्रिका” माघः। उष्ट्री + स्वार्थे कन्। उष्ट्रजातिस्त्रियाञ्च।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उष्ट्रिका [uṣṭrikā], 1 A she-camel.

An earthen wine-vessel of the shape of a camel; पञ्चानामुष्ट्रिकाणां पूरणो घटः Mbh. on P.V.2.48. धूर्भङ्गसंक्षोभविदारितोष्ट्रिका Śi.12.26.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उष्ट्रिका f. a she-camel Pan5cat.

उष्ट्रिका f. an earthen vessel shaped like a camel L.

उष्ट्रिका f. N. of a plant L.

"https://sa.wiktionary.org/w/index.php?title=उष्ट्रिका&oldid=493603" इत्यस्माद् प्रतिप्राप्तम्