उष्ण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उष्णः, पुं, (उष दाहे + “इण्षिञ्जिदीङुष्यविभ्योनक्’ । ३ । २ । इति उणादिसूत्रेण नक् ।) ग्रीष्मऋतुः । तत्पर्य्यायः । ग्रीष्मः २ उष्मकः ३ निदाघः ४ उष्णो- पगमः ५ उष्णागमः ६ तपः ७ । इत्यमरः ॥ आ- तपः । इति हेमचन्द्रः ॥ (यथा, सुश्रुते चिकित्- सितस्थाने २४ अध्यायः । “उष्णे हैमे वसन्तेच कामं ग्रीष्मे तु शीतलम्” । क्वचित् क्लीवलिङ्गान्तोऽपि दृश्यते । यथा महाभारते संवर्त्तमरुत्तीये । १४ । ८ । ९ । “नोष्णं न शिशिरस्तत्र न वायुर्न च भास्करः” । अग्निः । सूर्य्यः । यथा, मनुः ११ । ११३ । “उष्णे वर्षति शीते वा मारुते वाति वा भृशम्” । (“उष्णे आदित्ये मेघे च वर्षति” इति तट्टीकायां कुल्लुकभट्टः ॥) पलाण्डुः । इति राजनिर्घण्टः ॥ उष्णवीर्य्यद्रव्यगुणाः । पित्तबलकारित्वम् । लघु- त्वम् । वातश्लेष्मनाशित्वच्च । इति राजवल्लभः ॥

उष्णः, त्रि, (उष् + नक् ।) निरालस्यव्यक्तिः । तत्प- र्य्यायः । दक्षः २ चतुरः ३ पेशलः ४ पटुः ५ सूत्थानः ६ । इत्यमरः । अशीतः । इति मेदिनी ॥ (यथा मनुः । ३ । २३७ । “यावदुष्णं भवत्यन्नं यावदश्नाति वाग्यतः” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उष्ण पुं।

ग्रीष्मऋतुः

समानार्थक:ऊष्मक,निदाघ,उष्णोपगम,उष्ण,ऊष्मागम,तप

1।4।19।1।3

निदाघ उष्णोपगम उष्ण ऊष्मागमस्तपः। स्त्रियां प्रावृट्स्त्रियां भूम्नि वर्षा अथ शरत्स्त्रियाम्.।

पदार्थ-विभागः : , द्रव्यम्, कालः

उष्ण पुं।

चतुरः

समानार्थक:दक्ष,चतुर,पेशल,पटु,सूत्थान,उष्ण

2।10।19।1।6

दक्षे तु चतुरपेशलपटवः सूत्थान उष्णश्च। चण्डालप्लवमातङ्गदिवाकीर्तिजनङ्गमाः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

उष्ण पुं।

धर्मः

समानार्थक:धर्म,पुण्य,श्रेयस्,सुकृत,वृष,उपनिषद्,उष्ण

3।3।142।1।1

उष्णोऽपि घर्मचेष्टालङ्कारे भ्रान्तौ च विभ्रमः। गुल्मारुक्स्तम्बसेनाश्च जामिः स्वसृकुलस्त्रियोः॥

पदार्थ-विभागः : , गुणः, अदृष्टम्

उष्ण पुं।

चेष्टा

समानार्थक:उष्ण,क्रिया,भाव

3।3।142।1।1

उष्णोऽपि घर्मचेष्टालङ्कारे भ्रान्तौ च विभ्रमः। गुल्मारुक्स्तम्बसेनाश्च जामिः स्वसृकुलस्त्रियोः॥

 : स्त्रीणाम्_श्रृङ्गारभावजाः_क्रिया, मुखादिविकासः, अपाङ्गदर्शनचेष्टा, अभिप्रायानुरूपचेष्टा

पदार्थ-विभागः : , क्रिया

उष्ण पुं।

अलङ्कारः

समानार्थक:उष्ण

3।3।142।1।1

उष्णोऽपि घर्मचेष्टालङ्कारे भ्रान्तौ च विभ्रमः। गुल्मारुक्स्तम्बसेनाश्च जामिः स्वसृकुलस्त्रियोः॥

पदार्थ-विभागः :

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उष्ण¦ पु॰ उष + नक्।

१ ग्रीष्मे, ऋतौ,

२ आतपे,

३ पलाण्डौ

४ नरकभेदे,

५ शीतविरोधिस्पर्शेच। अर्श॰ अच्।

६ तद्वति,

७ आलस्यरहिते

८ दक्षे च त्रि॰।
“सूतके मृतके चैव नस्नायादुष्णवारिणा” स्मृतिः
“आददे नातिशीतोष्णः नभस्वानिव दक्षिणः” रघुः
“अभीक्ष्णमुष्णैरपि तस्य सोष्मणः”
“म्लापयन्नभिमानोष्णैर्वनमालां सुखानिलैः” माघः

९ तापेपु॰ मुष्णन्तमुष्णं ततिभिस्तरूणाम्” माघः
“उष्णं तापम्” मल्लि॰। तत्र ग्रीष्मस्य सूर्य्यतापाधिक्यवत्त्वात् उष्णत्वम्
“ग्रीष्मातीव्रकरोभानुर्न हेमन्ते तथाविधः” इति मयप्रश्ने
“अत्या सन्नतया तेन ग्रीष्मेतीव्राः कराः रवेः। देवभागे-ऽसुराणान्तु हेमन्ते मन्दताऽन्यथा” सू॰ सि॰ तथैवोक्तेः। विवृतञ्चेदं रङ्गनाथेन
“तेन उत्तरदक्षिणगोलयोः सूर्य-स्योत्तरदक्षिणसञ्चाररूपकारणेनेत्यथैः। देवभागे जम्बूद्वीपेअत्यासन्नतया सूर्यस्यात्यन्तनिकटस्थत्वेन ग्रीष्मे ग्रीष्मर्त्तौसूर्य्यस्य तेजोगोलकस्थकिरणास्तीक्ष्णा अत्युष्णाः। असुराणां देवभाग इत्यस्य समन्वयाद्दैत्यानां भागे समुद्राद्द-क्षिणप्रदेशे हेमन्ते हेमन्तर्त्तो तुकारात् सूर्य्यस्यात्युष्णाःकिरणाः सूर्य्यस्यात्यासन्नत्वात्। अन्यथा सूर्य्यस्य दूर-स्थत्वे मन्दता किरणानामुष्णताभावः। देवभागे हेमन्तर्त्तौकराणां मन्दता। अतएव तत्र शीताधिक्यम्, दैत्यभागेग्रीष्मे कराणां मन्दता शीताधिक्य च। तथाच देव-भागे दक्षिणगोले सूर्य्यस्य दूरस्थत्वमुत्तरगोले निकट-स्थत्वं मध्यगतदेशानां क्रमेणाघिकाल्पत्वादीति भावः”। अतएवोक्तं मेषकर्कटयोर्मध्ये गाढं तपति भास्करः” ति॰ त॰ पु॰। एतच्च देवभाग एव नासुरभागे, ग्रीष्म[Page1380-b+ 38] ऋतुश्च ज्यैष्ठाषाडात्मकः।
“मधुश्च माधवश्च वासन्तिकावृतुःशुक्रश्च शुचिश्च ग्रीष्मर्त्तुः” काल॰ मा॰ इष्टकोपधानमन्त्रोक्तेः। ततो भावे इमनिच्। उष्णिमन् पु॰ तल् उष्णता स्त्रीत्व उष्णत्व न॰ ष्यञ् औष्ण्य न॰। उष्णस्पर्शे स्वार्थे कन्उष्णस्पर्शाद्यर्थे। उष्णस्पर्शस्तु तेजसोगुणः
“स्पर्श उष्ण-स्तेजसस्तु” भाषोक्तेः जलादीनां तेजःसंयोगविशेषादौ-पाधिकः। देहस्य तथात्वे कारणमूष्मन्शब्दे वक्ष्यते गुणव-चनत्वात् प्रकारे द्वित्वम् उष्णोष्ण उष्णप्रकारे।
“उष्णो-ष्णशीकरसृजः” माघः

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उष्ण [uṣṇa], a. [उष्-नक् Uṇ.3.2.]

Hot, warm; ˚अंशुः, ˚करः &c.

Sharp, strict, active; आददे नातिशीतोष्णो नभस्वानिव दक्षिणः; R.4.8 (where उष्ण has sense

also).

Pungent, acrid (as a रस).

Clever, sharp.

Choleric, warm, passionate.

ष्णः, ष्णम् Heat, warmth.

The hot season (ग्रीष्म); उष्णे वर्षति शीते वा मारुते वाति वा भृशम् । न कुर्वितात्मनस्त्राणं गोरकृत्वा तु शक्तितः ॥ Ms.11.113.

Sunshine.

A deep or feverish sigh. तप्यमानामिवोष्णेन मृणालीमचिरोद्धृताम् Rām.5.19.17.

Sorrow, distress (of separation, bereavement &c.); उष्णार्दितां (नीलकण्ठीमिव) Rām.5.5.25. -ष्णः An onion.

ष्णा Warmth, heat.

Consumption.

Bile. शीतोष्णे चैव वायुश्च त्रयः शारीरजाः गुणाः Mb.12.16.11. ˚अङ्गत्वम्, ˚मलत्वम् Bile, disease.-Comp. -अंशुः, -करः, -गुः, -दीधितिः, -रश्मिः, -रुचिः 'hot-rayed', the sun; लोकेन चैतन्यमिवोष्णरश्मेः R.5.4. परि- धेर्मुक्त इवोष्णदीधितिः R.8.9; Ku.3.25. -अभिगमः, -आगमः, -उपगमः approach of heat, hot season. -असहः the cold season.

उदकम् warm or hot water.

a body-shampooer (अङ्गमर्दक); cf. Rām.2.83.14. 'उष्णोदकं समुल्लेखोद्वाहनोद्वर्तनेषु च' -उष्ण a. Very hot; उष्णोष्णशीकरसृजः Śi.5.45.

कालः, गः the hot season; चलं हि तव सौभाग्यं नद्याः स्रोत इवोष्णगे Rām.2.7.15.

The rainy season; गङ्गावेगमिवोष्णगे Mb.5.139.11 (according to the नीलकण्ठ- भाष्य). -करण a. heating. -गन्धा N. of a plant (Mar. कोळिंजन). -गुः The sun; क्षणेन नाशयामास नैशं तम इवोष्णगुः Bhāg.1.76.17. -नदी the hot river वैतरणी or the river of hell.

बाष्पः tears.

hot vapour. -वारणः, -णम् an umbrella, parasol; यदर्थमम्भोजमिवोष्णवारणम् Ku. 5.52. -वीर्यः Delphinus Gangeticus (शफरी मत्स्य).

उष्ण [uṣṇa] उष्णक [uṣṇaka] उष्मन् [uṣman], उष्णक उष्मन् see under उष्.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उष्ण mf( आ, rarely ई)n. ( Un2. iii , 2 ) hot , warm

उष्ण mf( आ, rarely ई)n. ardent , passionate , impetuous RV. x , 4 , 2 AV. vi , 68 , 1 ; viii , 9 , 17 S3Br. ChUp. Sus3r. Mn. etc.

उष्ण mf( आ, rarely ई)n. pungent , acrid

उष्ण mf( आ, rarely ई)n. sharp , active L.

उष्ण m. onion L.

उष्ण m. N. of a man VP.

उष्ण mn. heat , warmth , the hot season (June , July) Mn. xi , 113 S3ak. Das3. etc.

उष्ण mn. any hot object MBh.

उष्ण mn. N. of certain positions in the retrograde motion of the planet Mars VarBr2S.

उष्ण mn. N. of a वर्षVP.

उष्ण mn. consumption L.

उष्ण mn. bile L.

उष्ण mn. N. of a plant Nigh.

उष्ण mn. ( उष्णं कृत्वाor 537768 णं-कृत्यind. p. having made hot or heated Pa1n2. 1-4 , 74. )

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of Dyutimat, with his kingdom by name उष्ण. Br. II. १४. २२ and २५; वा. ३३. २१-22; Vi. II. 4. ४८.
(II)--a region of क्रौञ्चद्वीप. Br. II. १९. ७२; M. १२२. ८५; वा. ४९. ६६.
(III)--the son of Nirvaktra. वा. ९९. २७२.
(IV)--the son of Nicaknu and father of Vicitra- ratha. Vi. IV. २१. 9-१०.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Uṣṇa : m. (sg.): Name of a country in the Krauñcadvīpa.

It lay beyond the country (deśa) called Manonuga and beyond Uṣṇa lay Prāvaraka (deśāṁs tatra pravakṣyāmi…manonugāt paraś coṣṇo deśaḥ…uṣṇāt paraḥ prāvarakaḥ) 6. 13. 20-21; these Deśas were visited by gods and Gandharvas (ete deśā mahārāja devagandharvasevitāḥ) 6. 13. 23.


_______________________________
*3rd word in right half of page p640_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Uṣṇa : m. (sg.): Name of a country in the Krauñcadvīpa.

It lay beyond the country (deśa) called Manonuga and beyond Uṣṇa lay Prāvaraka (deśāṁs tatra pravakṣyāmi…manonugāt paraś coṣṇo deśaḥ…uṣṇāt paraḥ prāvarakaḥ) 6. 13. 20-21; these Deśas were visited by gods and Gandharvas (ete deśā mahārāja devagandharvasevitāḥ) 6. 13. 23.


_______________________________
*3rd word in right half of page p640_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=उष्ण&oldid=493605" इत्यस्माद् प्रतिप्राप्तम्