उष्णकर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उष्णकर¦ च॰ उष्णः करः किरणोऽस्य।

१ सूर्य्ये। उष्ण-किरणोष्णदीधिति प्रभृतयोऽप्यत्र। उष्णं करोति कृ--अच्

६ त॰।

२ उष्णकारके त्रि॰

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उष्णकर/ उष्ण--कर m. " hot-rayed " , the sun Ka1d.

"https://sa.wiktionary.org/w/index.php?title=उष्णकर&oldid=493607" इत्यस्माद् प्रतिप्राप्तम्