उष्मा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उष्मा, [न्] पुं, (उष् + मनिन् ।) ग्रीष्मकालः । उत्तापः । इत्यमरटीकायां नीलकण्ठः ॥ (यथा कुमारे । ५ । २३ ॥ “तपात्यये वारिभिरुक्षिता नवै- र्भुवा सहोष्माणममुञ्चदूर्द्धगम्” । “उष्मा पित्तादृते नास्ति ज्वरो नास्त्युष्मणा विना । तस्मात्पित्तविरुद्धानि त्यजेत्त्पित्ताधिकेऽधिकम्” ॥ इति वाभटे चिकित्सास्थाने १ म अध्याये ॥)

"https://sa.wiktionary.org/w/index.php?title=उष्मा&oldid=493624" इत्यस्माद् प्रतिप्राप्तम्