उह

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उह इर् अर्द्दे । इति कविकल्पद्रुमः ॥ (भ्वादिं-परं सकं-सेट् ।) ह्रस्वादिः । इर् औहत् औहीत् । अर्द इह बधः । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उह¦ अर्दने भ्वादि॰ पर॰ सक॰ सेट् इरित्। ओहति औहत्,औहीत्, उवोह ऊहतुः। अप अपसारणे तानपौहीत्निशाचरः” भट्टिः
“अपौहदुत्तरः” रघुः

उह¦ अव्य॰ उ च ह च द्व॰।

१ संबोधने,

२ एवार्थे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उह¦ r. 1st cl. (इर्) उहिर् (ओहति) or (इ) उहि (उंहति)
1. To hurt or give pain.
2. To kill, to destroy. With वि and अप्, pre. to destroy, to remove.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उह [uha] उहह [uhaha], उहह -ind. An interjection of calling. ऊ

"https://sa.wiktionary.org/w/index.php?title=उह&oldid=493633" इत्यस्माद् प्रतिप्राप्तम्