ऊढः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊढः, त्रि, (उह्यते स्म । वह् + क्त ॥) विवाहितः । इति स्मृतिः ॥ (“भार्य्योढं तमवज्ञाय तस्थे सौमित्रयेऽसकौ” । इति भट्टिः । ४ । १५ ॥) कृतवहनः ॥

"https://sa.wiktionary.org/w/index.php?title=ऊढः&oldid=120304" इत्यस्माद् प्रतिप्राप्तम्