ऊत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊतम्, त्रि, (वे + क्त ।) तन्तुसन्ततम् । तत्पर्य्यायः । स्यूतम् २ उतम् ३ । इत्यमरः ॥ कापड वोना इति भाषा ॥ (प्रथितम् । अव + क्त । ज्वरत्त्वरेत्यूट् ६ । ४ । २० । रक्षितम् ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊत वि।

तन्तुसन्तम्

समानार्थक:ऊत,स्यूत,उत

3।1।101।1।1

ऊतं स्यूतमुतं चेति त्रितयं तन्तुसन्तते। स्यादर्हिते नमस्यितनमसितमपचायितार्चितापचितम्.।

पदार्थ-विभागः : वस्त्रम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊत¦ त्रि॰ वेञ्--क्त संप्र॰ दीर्घः।

१ कृतवयने

२ ग्रथिते। ऊयी-तन्तुसन्ताने क्त।

३ स्यूते
“यस्मिन्नोतञ्च प्रोतञ्च” श्रुतिः। अव--क्त ऊठ्।

४ रक्षिते त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊत¦ mfn. (-तः-ता-तं) Woven. E. वेञ् to weave, affix क्त।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊत [ūta], See under अव्.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊत mfn. ( p.p. of अव्See. )favoured

ऊत mfn. loved

ऊत mfn. promoted , helped

ऊत mfn. protected.

ऊत mfn. ( p.p. of वेSee. )woven , sewed.

ऊत See. 1. ऊतetc. , p. 221 , col. 1.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊत वि.
(वेञ् + क्त) वि. वर्धित, जोड़ा हुआ, मा.श्रौ.सू. 1०.3.1.3 (इस शब्द का व्युत्पत्तिलभ्य अर्थ है - बुना हुआ, ग्रथित)।

"https://sa.wiktionary.org/w/index.php?title=ऊत&oldid=493638" इत्यस्माद् प्रतिप्राप्तम्